पृष्ठम्:कीदृशं संस्कृतम्?.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४४)

एवमेव अन्यानि उदाहरणानि अपि. मध्य-कालिक-चतेमान कालिक संस्कृतस्य । पाठकाः तानि उद्धरणानि पठेयुः, तथा स्वयमेव अच्चभवेयुः यत्ते तानि अवाधरूपेण पठितुं शक्चुवन्ति ने वा । सल्धिकारणात्‌ क्षणे क्षणे पदानां रूपाणि परिवत्तन्ते । अनेन बणनातीतं काठिन्यं. उत्पद्यते । पदानां शद्धस्वरूपं अपे ज्ञातु जनाः समर्थाः न भवन्ति ! श्दं निवेदितं मया यत्‌ खच नियमरूपेण सन्धि-प्रयोगेण पदच्छेदे दीधः समयः नष्टः भवति। अर्य स्वतः पव एकः जटिलः प्रदनः भवति । मसितम्के पदच्छे

करणं आवदइयकं सञायते । पशन सवषां जनानां अर्य ` उदेशः भवति यत्ते वाक्यार्थान्‌ छोधात्तिश्शीतरे जानीयुः गृदधन्तु वा.। पर तत्कार्य भवितुं न अंति यावत्‌ पदच्छेदः न क्रियते । अनेन. वाधा आपतति । अस्मात्‌ कारणात्‌ काश्चित्‌ पि अवाघरूपेण वाक्यानां पटनपाठने, अथव्रहणं चा कर्त न शकनोति। अतः वाक्येषु सन्धिः न कार्यः। अनेन शुद्धोचयारणं अपि भवितुं न अर्दति। अश्रदो- ष्वारणात्‌ व्यथैदहास्यै भवति, सभीप्राथेलाभः न सञ्जायते तथा श्रमः उत्पयते। यथा एकस्मिन्‌ स्थले आगच्छति,

(नमौ.ऽदवेततच्वाय सुक्तिभ्रदाय'

पठने नमे! दैत तस्वाय आगच्छति । श्रोतारः "नमः दत्तस्वाय? अवचोधयितुं शक्रुवन्ति न तु (नमः अद्धेत-तच्वाय' य्था पुस्तके . विद्यते यत्‌ लेखकस्य अर्भां आति । दितीयं सन्धो नमः देत तच्वाय' “नमो दैततच्वाय' भविप्यति एवमेव (नमः अदे्ततस्वाय' नमो.ऽदतवतच्वाय' (नमो देवत्वाय" (यतः अयद्वः (<) द्द चिद्वं अपि न दीयते येन “म' अक्षरस्य छलोपः सन्धौ क्षातः स्थात्‌) उश्वारणे श्रमः अवदयमेव उत्पन्नः भविप्यति, यतः सन्धो शद वाफयं एकं रूपं दीप्यति । यनेन सिध्यति यत्‌ वाक्येषु सन्धिः योरानर्थकरः यतः ठेखकस्य अर्थः सुस्पष्टः न जायते, आतु श्रमः