पृष्ठम्:कीदृशं संस्कृतम्?.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४३)

द्या कार्यं करणीयं एव । उयावहारिकतां विहाय कथं कव्याणं भविष्यति मदं न जानामि । द्वितीये वाक्येषु वस्तुतः सान्धि- कारणात्‌ न सोमा वद्धैयत्ति न लघुत्वं मागच्छति, पितु कारिन्यं आयाति । यथा "अरणब्युरदैगरेजी भाषणं प्रचारः देशेऽवलोक्य- ते । कघुत्वं नाम कि, इद तु पठते अपि न भागच्छति । छडोचारणं

आपे भवितु न मर्दति । शदे वाक्यं भर्ति "अरवी-उद्‌-अत्रेजी- भाषाणां चारः देशे अवलोकयतः । सन्धौ "अरध्युदगरेजी" कथित्‌ अपि ज्ञातुं न शक्नोति सहसा, यत्‌ कके कथ्यते! का „हानिः यत्‌ इ& पद च्छेदुपूवकं चिख्यते । ससं सुधार; भाचदयकः 1 यच्च विशेषसक्ञाः विद्यन्ते, तदा तत्र पदच्छेद पूवकं लेखनं आव्य. कम्‌ । मदा बिद्धान. प० भरीपाद दामोदरः सातवलेकरस्य शं

निशितं मतं अस्ति यत्‌ सारद्याय सौविध्याय च पदच्छेद्पृरध- दः लेखनं ( समासादिषु यत्न विविघ-दाब्दानां परीकरण भवति)

आचदयकम्‌ 1 तैः सह सस्माक पृण-सम्मतिः विद्यते । खघुत्य चस्तुतः न आगच्छति यथा--

"तास्ते प्रे्यापि गरष्डन्ति... १" द्‌ वाकयं अस्ति तान. (दोकान) ते भ्रेल्यं मपि गच्छन्ति ५... तान्‌ ते सन्धौ भवति तास्ते "1. म्न स्‌. भक्ष,

यिकः जायते \ मतपव रधुत्व सर्यश्र न आयात्ति अपितु प्रायः चद्धिः स्नायते! कयडिन्ये ठ्‌ सन्धौ याति पव .सख्यतः

वाक्येषु । अत्व पद्‌ विष्टाय वाये सन्धिः अकार्यः । ययं आवदयकःः नियमः1 (४9 चाक्येषु सन्धि-कारणाद्‌ मदान्‌ दोपः ययं मागच्छति यत्‌ फथित्‌ मपि अयाघस्पेण पठनपाटनं मापर्णं कतु न राफनोति न द्युदधोश्चारणे अपि। पकं उदाहरणं कादम्यरीतः दत्त भासित