पृष्ठम्:कीदृशं संस्कृतम्?.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शे

एवमेव अन्यानि उदाहरणानि अपि मध्य-कालिक-वतेमान कालिक संस्कृतस्य । पाठकाः तानि उद्धरणानि पठेयुः, तथा स्वयमेव अचुमवेयुः यत्त तानि अवाधरूपेण पितुं शक्युवान्त न वा। सन्धिकारण।त्‌ क्षणे क्षणे पदानां रूपाणि परिवत्तन्ते । अनेन बणनातीत काठिन्यं, उत्पद्यते! पदानां इद्धस्वरूपं अपे ज्ञातु जनाः समर्थः न भवन्ति । इदं निवेदितं मयां यत्‌ सवे नियमरूपेण सन्धि-प्रयोगेण पदच्छेदे दीधः समयः नष्टः भवति। अय स्वतः एव एकः जटिलः प्रदनः भवति । मस्तिष्के पदच्छेद करणं आवदयकं सञ्जायते । पठने सवेषां जनानां अये ` उदेश्चः भवति यत्ते वाक्यार्थान्‌ श्योघ्रातिश्चीघ्रं जानीयुः गन्तु वा । पर तत्काये भवितुं न अहेति यावत्‌ पदच्छेदः न क्रियते । अनेन वाघा सआआपतात। अस्मात्‌ कारणात्‌ काश्चत्‌ सपि अवाघरूपेण वाक्याना परनपाठन, अथम्रहणवा कतु न रक्नोत्ति। मतः वाक्येषु सान्घः न कायः। सनेन शुद्धोचारणं अपि भवितुं न अहंति। अदद्धो- च्यारणात्‌ व्यथेहास्य भवति, अभमीष्राधेलाभः न सञ्जायते तथा श्रमः उत्पययते। यथा एकस्मिन्‌ स्थले आगञख्छति, (नमोाऽदेततस्वाय मुक्तिदाय पठने नमे। दैत त्वाय मागच्छति । श्रोतारः "नमः दवैवतचछाय अववोधयितु शक्युवान्तिन तु (नमः अद्धेत-तच्वायः यथा पुस्तके , वियते यत्‌ लेखकस्य अर्भां अस्ति । द्वितीयं सन्धो (नमः देत तचवाय' "नमो हंततखाय' मविष्याति प्वमेव (नमः अद्रततस्वाय' नमोऽदंततचाय नमा देततत्वाय' (यतः अद्यदवः (5) षद चिह्वं मपि नर्दधयते यन अ अक्षरस्य छोपः सन्धा क्ातः स्यात्‌) उच्चारणे श्रमः सवदयमेव उत्पन्नः मविष्यति, यतः सन्धौ टदे वाक्षयं पकं रूपं ्रदयीप्याते । जनेन क्तिष्यति यत्‌ वाक्येषु सन्धिः ननानर्करः यतः ठेखकस्य अर्थैः सुस्पष्टः न जायते, मापितु समः