पृष्ठम्:कीदृशं संस्कृतम्?.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७५)

उत्पद्यते 1 नषि, नदि अथस्य अनर्थः भवाति, यथा सत्र मवलोक्य ते। मतपव “नमः अद्तेतस्षायः कथनीयं आसीत्‌, येन भ्रमस्य आशङ्का अपिन भवेत्‌ । दवमेव अन्यस्थछेषु अपि र्यम्‌ । इदं अपिं कथ्यते यत्‌ पे सन्धिः सावश्यकः। सिन्‌ सम्बन्धे अदं सपिस्तरं थथास्थान निवेदयिष्यामि 1 अद्य तु ण्ये अपि सवत्र खत्थिः अवलोक्यते तदा का कथा पद्यस्य । इदं प्रतीयते यत्‌ आधेकश-पाण्डतानां मताुखारं येन शध्रकारेण सरछृतं अयन्तु अरे स्यात्‌, येन भवाधरूपेण सस्छृतस्य पठनपाठने, भार्ण, उश्यारण सपि नं भवेत्‌, तल्लवे करणीयं व्याकरणं-सम्मतं असम्तं घ! । पर इदे दितकरं न मसेत! द्धरन्‌ मदं भसि एक" सावेजनिर' कायं कर्ता । सस्छृतक्षेत्रे धराय; स्वे वाण्डत- र्यथा, मां जामन्ति तथा अह तान्‌ चिदुपः जानामि) प्राय. प्ते. भ्यः एविद्द्भयः अस्माकं पनःयवहारः निरन्तर चकति, तथा सम्व्रि्टने परस्पर सस्म।पण अपि भत्ति! यदा यद्‌ देश्षे सररत-सम्मेटनयनि मवन्ति, तदा तदा तेपा दामानि तु मवदय- मेय भवस्ति। अस्माक येतिदयसेके आगरानगरे (भ्राचीने ख्नपुरे } दवे अ० भा० संस्कृत मासम्मे्टने अभूताम्‌ मास्तीय ¶वदाध्रचारसमितेः तच्छाकधनि, यस्याः समित्याः सौमाग्य~- चशाद्‌ घं प्रघानेमघ्री अस्मि 1 एतयो सम्मेटनयोः देशस्य प्रायः सवेषां महाविदुषा मदान्‌ सर्मद्‌ सथ्जातः

श्रायः सर्वदं धेदुषां सावणानि सन्नातानि । तेषु विद्धसषु धायः स्पा परान्तानं वेदांस वासन्‌ िदेपतया उन्तरमारतस्य दाक्चिणम।रतस्य च। दद्‌ नियेदने चेखिद्यते मे यत्तः यत्ते प्रायः सथास्वेण संस्छतमापण कतु न शेकुः, प्क द्वय घा पिदांसं विष्टाय ¦ तेप. पाण्डिदे खन्देष्टस्वल म सासरीत, न यस्ति, परं तेप भापणेषु क्षन्धिकारणात्‌ पवां न सगच्छति स । त्ते