पृष्ठम्:कीदृशं संस्कृतम्?.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९

विक्चेप-नाम अपि 'विरूपतां' गच्छति । द्द्‌ विश्वस्य सन्यास भाषासु वितु न अहंति ! न्यूनातिन्यूनं नामानि तु खस्पे तिष्ठन्तु । "विज्ेपसंक्ञानाम्‌' विपये अर्थीत्‌ पुरुप-नगयादि नाम्नां विष्ये अयं नियमः कार्यः यत्‌ ते.स्वरूपे तिष्ठन्तु । वस्त: पुचे- वाक्यं अनेन भकारेण लेखनीय उच्चारणीयं च यथा “श्री जवाहर लाल वदति” । एकस्य नवीनखस्य रचन अवदयकी-अर्थात्‌ "“विखरगादक्षनम्‌?' । व्याकरणानुसारं विश्वमस्य प्रातिः तु भवेत्‌ परं छप मन्येत । यहं मसि खम्बन्पे पू्णस्ेण कथयिष्यामि यथास्थानम्‌ 1 अत्र तु केवरं सङ्केतमात्रेणं निवेधते । विश्वस्य अन्यासु भावस विस्तगेस्य पतावान प्रयोगः न भवतिं यथा संस्कृते जायते । केन प्रकारेण प्वसर्गस्य प्रवोगः न्यूनतमः स्यात्‌ ददं विचारणीयं विद्वद्धिः। स्माकं मत तु “विसाद शनम्‌” सं आातदयकं येन विसखभस्य लापः मन्येत 1 अयं व्यापकः नियमः स्यात्‌ यः सरवर लगेत्‌ समानश्चव्दान्‌ पदानि वा विदाय वथा स्मः, स्म, रमा, रमाः, मती, मतीः, इव्यादयः) अस्माक मते तु दे से कट्याणकरे (९) "मसे हित। चक्ये" (२) "विसर्गादरानम्‌' । अन्यः मार्मः न वियते लौकिक-संस्छतस्य कल्याणाय । दद्‌ अस्माकं निधितं मतं मास्ति यत्‌ यावत्‌ संरछृते श्यं सुधार न कैरिष्यते ताचत्‌ संस्कतं कदापि व्यावहारिकी भाषां न भविप्य- त्ति, तदाका फथा तस्याः राधूमापात्वस्य सन्ताराग्रियभषपा त्वस्य स्वं संस्छत्यमव्चन्तकाः विचारयन्तु । ध सहं अस्मिन्‌ काश्चित्‌ हानि सप्ेन सवलठोकयामि । न्यूना तिन्यूनं सवं सैर्छतक्ाः मन्यन्ते यत्‌ "वाक्ये खन्िः वेकास्थकः । अर्थात्‌ करियेतन ा।मम निवेदनं श्दं स्ति 1 यदि क्षन्धिकारणत्‌ धापयेषु काटेनता घल्ञायते, वदा तस्य का मावदषकता ।