पृष्ठम्:कीदृशं संस्कृतम्?.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३८)

अत्र करियारूपेण (भुतकाखनिशटायां, तयते । इदं वाक्यं आस्त "संसछृतराणएरमापात्वसम्बन्धि्तः विचाराः अधीताः पवदद्‌ तु परते अपि आगच्छति तथा सव अववोघयितुं शक्नुवन्ति । वारकः अपि ज्ञातु श्क्नोति यत्‌ 'सम्बधिनः "विचाराः" “अधीताः" शब्दाः पु० वहुवचने विद्यन्ते । विचार तु संस्कृते शब्दः अपि नास्ति । विचारः, विचारो, विचाराः कद्रेकारके विद्यन्ते । संस्कृतभाषा अधीता मय।' असन्‌ वाक्ये अधीता" श्व खीलिङ्गः यआक्ति। अनेन मः मवितुं अहंति यत्‌ वाक्ये 'मघतिः शब्दः पिङ्गः खीलिङ्गः वा। अस्मिन्‌ प्व डेखे अन्यन्न दीयते यः* पूणरूपेण भारतीय ... --.यश्च पवते इव अचखः...संस्ृत- भाषाया अतुलममूदपमानं ... ... इत्यादि! । “भारतीयो! "पव॑त “सस्छृत- भाषाया इत्यादयः शब्दाः द्ुद्धरूपेण न विद्यन्ते । भारतीयः, पर्वतः, संस्छृतभाषायाः पदानि सन्ति, परं वाक्ये सन्धि- कारणात्‌ विविघपदानि विरूपतां गतानि । ˆ यतुरुमभू- द पमान" चस्तुतः “तुरं अभूत्‌ अपमानं आत्त । प्रथमं 'यतुख- मनृदपम्रान' जारे अस्पष्ट पव । “अभूत्‌! पदं मस्तिन तु 'अमूदू' पचमेव अन्यस्थटेषु चोध्यम्‌।

(२) द्वितीया हानिः दये अर्ति यत्‌ वाक्ये सरिधिकारणाव्‌ पकपदस्य विवघान रूपाणि भवान्त यथा "पतत्‌, पदं अस्ति, परं संहितायां तस्य रूपाणि अनेन श्रकारेण जायन्ते ।

दाब्दः विचिघरूपाणि उदादरणानि एतम्‌ पतद्‌ यथा प्तद्धाफ्यम्‌ र पतन्‌ +, पतान्ेवेदनम्‌

५, पतच्‌ + प्तच्यतुष्टयम्‌