पृष्ठम्:कीदृशं संस्कृतम्?.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३९)

पतत्‌ पतर यथा पतद्धाकतम्‌ . 9९ पत्‌ „ पतञक्नानम्‌ ५१ पतल , = पतद्टिखतम्‌ १8 एतद्‌ ), पतडमरः शिसगेष्य ओ „ शिषोऽन्यः (२) र्‌ „ सर्पिरवयवः ४ च्‌ „ धचुष्कपालम्‌ 19 २ ५ 9 दरिददोते क स „ रामस्तिष्ठति ध जिहामूटीय „ कर्करोति ह उपध्मानीयः +» क पचति

अ म्बस्वर्गेषु तथा ह,य, च, र, क, ज, म» <, ण, न, ञ्च, भ, घ,ढ,ध,ज,व, गड, द्‌, पतिषु व्यञ्जनवर्भेषु परेषु भकासन्ता- स्परस्य चिसर्मस्य लोपः मवति । यथा- स आगच्छति, देचा सभ्या द्व्यादे ।

श्व, प, स, घर्तपु परेषु पिसगस्य लोपः मवत्ति। यथा रामं स्थाता । “भो भगो यो सपूवेस्य याऽ 1 ८1 ९1 १७।

व्याख्या-- पएतस्पूर्वस्य राः यदिशः स्यात्‌ सरिपर। ठोपः श्राकलर्यस्य+ 1८1 ३। १९

व्यास्या-- अवर्ण पर्वयो. पदान्तः यवयो" छोप वा स्यात्‌ @

आद्धिपरे । "खपरे शरि वा विसर्गरोपः वक्तव्य '

अन्न केवकं दधे उदग्दरण दीयते येन स्ंस्टृतस्य काटनतायाः कारणं सुस्पष्ट भवेद्‌ । मापा-सारदयाय षदं मावर अमिन यत्‌ यथा साध्यं वाब्द्रा" स्वक्प तिष्ठन्तु, विरूपता विविधरूपाणि