पृष्ठम्:कीदृशं संस्कृतम्?.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३७) तन्तु सर अत्ति, पर तत॒ भपि जां अस्ति सखन्धिकारणात्‌। इद्‌ कथ्यत विदद्धि, यत्‌ हतिद्ासस्यकव्थितमध्यकाले प्रायं सवेषु देशेषु तत्तत्‌ देशीया भाषा जाथ्खा अवसेक्यन्ते स वथा तत्का- छोना अाङ्ग्छमापा जाटेख मासीठ्‌। त्त भवतु पर सस्छतस्य जारेलताया अन्यानि अपि कारणानि सन्ति । मह्‌ मन्ये यत्‌ सस्छृतम्‌,' पत्रस्य भाप “सस्व रत्नाकरतः' सरला परं जरिता तत्र गपि विद्यते) वाक्येषु सेहितायाः हानयः (ठकि)

पूव ददं निवेदित मया यत्‌ वाक्ये सस्कृतव्याकरणानुसार सन्ध भवितु न अदंति । न्यूनातिन्यून दं कुर अपि न दत्त भासेत यत्‌ व्याकरणे वाक्ये सन्धिः भवेत्‌ । मन्येत चव्‌ यथा वदव" विद्वांसः कथयन्ति यद्‌ "वाक्येषु सन्धिः वैकल्पिकः तदा अस्यां दशशतायां अपि इच्छाघीनत्वात्‌ तस्य पयोगः अकायः । कीः का हानय सन्ति अह अय ददामि -

(१) सर्वप्रथम तु शम्द्‌/. विरूपर्ता गरढन्ति । विद्धांस्ष* अपि प्रठ्नषाठने छदि कर्वन्ति तदा का कथा बालकानां प्रारम्भिक विद्यार्थिनाम्‌ 1 अदं सु यत्र कतिचित्‌ उदादरणानि शदास्यामे स्थाटीपुलाकम्यायेन 1 "खस्छृतम्‌' पनस्य पकः छख. "उत्कट" मिापा' श्रदत्तः } तत्र विद्यते “.. सस्छतरोएटभापात्वस्तम्बान्धिनो विचारा मघीता पव ' वस्तुतः 'खम्पन्धिन ' "विचारा."*मधी ता, शब्दाः सन्ति, पर धाक्ये सखन्धिकारणाव्‌ सम्बन्धिनो, विचारा, मघीता संजाताः 'सम्वन्चिनो' शष्ट कथ्िन्‌ सपि नास्ति } पवमेय "विचारा" अधीता पु धह्ुवचने न सन्ति। विचारा ' दाब्दः आस्ता "सद तराप्रभादास्यत्तस्वा7यन "समास" यअध्र "विचासः' शाब्दस्य विशोषणं अस्ति । “यघीताः' दाब्दः