पृष्ठम्:कीदृशं संस्कृतम्?.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३६)

सकरस्य भरहारयजाधिरयाजस्य समुखे मदद्धषिष्यत्‌ तथा नगरस्य तन्निवास्जनतायाश्चापि ससुखे मह च्छपूण मविष्यद्‌स्ति 1 भारत- स्य नवनिर्माणि जयपुरस्य महच्यपूर्णं स्थानम्‌ । साच्ैरदेव च तादेद्‌ नगरं प्राक्काछेकं स्वीयं गौरवं प्राप्लुयात्‌ ।

नगरे सददुगं च (नाहरगदढ) विदय॒त्प्रदापमहतीं प्रकाश्टलला समपायत यया नगरस्यास्य सोन्दयंमभूद्णनातिश्ायि 1 खाडं महोदयस्यागमने याक संभाराः पुरा राजतन्त्रद्वाराऽभवस्ताटश्चा पव साम्प्रतमपि समायोज्यन्त ।

€ % भ

(ई ) राजपूताना विश्वविद्यालयस्य शिखान्यासः--

राजगोपारचायैमदोदयद्वारा प्रातः साद्धैदधाधादने राष्रीय महासभायाः (क्रिस ) पतिदासिकाधिवेश्नस्य स्थे मौक्तिक पच॑तिकाया अधिल्यकायां रालपूतानाविश्वाविद्यालय-भवनस्य दिखान्यासः समभूत्‌ । दिष्वविद्यार्यं स्थापयन्नयं खयं स्वमापणे गयैमन्वभूत्‌ । व्याख्याच्च यत्‌ विगतवपेपु यानि महान्ति परिवत- नान्यभूवन्‌ तेषु प्रमुखराजस्थानानामेकीकरणं सवतः प्रमुखभूृतं येन छेतक्निवासिनामाचा प व्यवहाराश्च चरमासुन्नति संस्पृरायुः। यस्माकं संर्रुतावु्यफादटेः समन्वयस्य द्याक्तेः, यस्या मादश्षोः, उदाहरणं च जयपुरस्य कलायां साहिल, धरात्यदिक जीवने धाचि व्यवदारे च प्रलयक्षं समवाप्यते। मध्यकाले याच्या शीघ्रतया मोगखसस्टातिः खीरृता.ऽभूत्‌ तावय्येव श्यो रतया आाघुनिकताऽपि समश्रदड्‌।रता । चद्‌ासन्‌ काचन्न्यनता सभवच्चाद सा दाक्षाया यत्‌ (कथ्िनन्यूनतायाः कारणदिव। राजपूताना-विश्चावेयाय्य सोऽयं सवविद्यामेवाऽऽवदयक तामापृस्येत्‌ ।

व्यष्या- याधुनिक-सस्छतं कीरल् तस्य उदादरणानि दत्तानि । दं तु सस त्त यत्‌ मध्यकाटयिक संस्ट्तस्य यपेक्षया