पृष्ठम्:कीदृशं संस्कृतम्?.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३१)

विभिन्नपान्तनिवग्िनां भारतीयानामेक्यं सिद्धति सखा तु ताभिः संरकृतमापातः एव प्राप्ता न तु नान्यतः ।

उन्तरीय भारतीयाः दिन्दीमापां राष्भाषापदासीनां कतुं चदपरिकराः सन्ति ! दाक्षिणादयेश्च पएलन्न मन्यते । पतसमीचौन्‌ , नवा म्र वचं न शाक्यते। किन्तु यदि भवन्तो दिन्दीं खोक नेच्छुकाः सन्ति, तदं संस्छृतस्यव स्थितिदंदीकरणोया । यतः । संस्कृतभाषा मुस्ठिमादि-वैदेश्चिक भ्रमावतः अघचुण्णा श्ुद्धाच घतंते । संस्छठमेव कादमीरतः कन्यकुमारी पयन्तमस्य देशस्य सास्छातिकी भाषा भवितु दाक्नोति। संस्छतभाधा न केवलं भारतवप॑स्य, सपि तु पदियामदाद्वीपस्य सर्वोत्छा भाषा आस्ति। पतन्तु विदन्त्येव तत्र भवन्तः यत्‌ अस्याः मापायाः संस्छृति-प्रसारः अषफगानिस्तान-तिव्वत-चीन-ज।पानपययन्तें यौ द्ध धर्मण जात पव । ८ ) > ( ह ) सैस्छृत-रस्नाकरतः ^ संवाद्‌ाः संपादकाभिपरायाश्च” भारत शवर्मरः" श्रीराजगेःपालाचार्यमदेदय- ता. १७ फवरो दिने जयपुरनगरे ऽस्मिन्‌ पदार्पणमकयोेत्‌ । मदामामस्यास्य पाचीनैविदासिकेऽस्मिन्‌ नगरे तदिद्‌ मरयममागमनम्‌ । नागरि कैव्यधापि सात्साहमस्य स्वागतम्‌ । सायं रमनिवासोयान- हर्म्यस्याप्रमागे जयपुर नागर्किखभया ( म्युनिसिपिटरी ) व्यतीय॑तासप संमानपयम्‌ + पतस्योत्तरे खमभायि महामागन साम्प्रतमेव यन्मानपघरं पाठेत तदिमच्रस्य मगरस्यैतिदासि् मदच्यं सुभरशमधोष्यत ! सिन्त भूत रालिरस्य गोर्थस्योद्घोषण- माघ न वाचद्पर्याप्िम्‌ \ यायत्काटं चयं वर्तमानकाटे कन्तव्य- परायणा न भयेन, ताचत्मरगति न॒ उकयुमः भप्ुम्‌ ! दीघ्रमेव लग्र स्म्पर्णाजस्यानस्य प्रमुखं केन्द्र भाविता ' यर्भैतच्या-