पृष्ठम्:कीदृशं संस्कृतम्?.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३४६)

1 पूर्वं कदाचिन्माननीय श्री काटजूमहोदयेरकारि । पतेन तेषां संस्रृतस्य राष्रभापत्वाय कीट उत्कटाभिलप। इति निचि कस्पं क्षायते! श्री दुर्गम्बा तेषाभिपामभिलापामवदयं पूरयि- ष्यति 1 वयं तु श्री काटजूमहोद्येभ्यो चघन्यवादानेव समप्य रतरा भवामः

{ संस्त-रत्नाकरः, फरषरी १९४९ }

(आ ) संस्छृतमापाया विश्वव्यापकं महच्वम्‌

(प. धी. गपा नारायण पारीक पएम० पए० महोदय 'सुपरिण्टेण्डेन्ट' पेरस ङाईनरेरी, जपपुर )

[ संस्कतभापयेव भारतवर्षस्य सर्वतोमुखं गौरवं भूमण्डले स्थापितम्‌ । वराका आङ्ग्लभापाश्िक्षेता अद्य तादिदं विस्प्रतवन्तः किन्तु खयं पाश्चाद्या एव तदिद्‌ खीचरुः स्वाङुवंन्ति चति स्थाने स्थान भया सखनियेन्घेपृद्धो पितम्‌। अद्य पेरिस विश्वाियाख्यस्य विदुषो सुखात्पुनरक्रण्येतां नवीनशिक्षितरिति । प्रधानसंपादकः]

चिद्म्येरे अनामली चिश्ववियाटयश्यांघेवेश्नावसरे पाश्चात्य देशेषु संररृताध्ययनस्यावदयकताविपये भाषमाणैः चैरिसाविश्व- विद्यालयस्य संरफत-मदाध्य।पक्रः लुह रेनो ( 1.08 श०५ } मद्‌ामागेख्द्‌चापेते यत्‌ संसारे भारतवपस्य ए्टद्ाः समादरः अनेनव कारणन अस्ति, यत्‌ सर्छृतसदहियमाण्डागारे अस्य

दृश्षस्य पुरातना खस्प्रानयग्यां च नातकपरम्परा रठुराक्षता वर्त॑ते ।

अघ्र तेषु तेषु प्रान्तेषु तामिरट-वद्टी-मदाराषटीप्रभृतीनां चिचिघ-प्रान्तीयमप्राणां मदच्चमविगणय्यापि पतत्‌ स्पष्रं वक्तं द्वङंयते यत्‌ सवास भाषासु या यनन्यस्ताघारणी चिपय-चिचेचन- व्या रद्यते यया च नासां स्वरुपस्यनाऽऽप्रिरभृत्‌ मुटुरपि यया