पृष्ठम्:कीदृशं संस्कृतम्?.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३९३)

> "हिन्दीवन्त दृस्थं प्रचारयन्ति येन परिक्लायते यद्राए्माषात्व- नर्बाणि सरकारायत्तम्‌ 1 तेषां वुद्धो नैतसाधशाक्ते यद्‌ रा्ूमापा- निर्माण प्रजायन्त, भाषयोग्यतायत्तभ्च"।

तस्मादेव कारणादुच्यते यत्परितप्रजाया मनस्सु संर्छृतविजय अचवदयकः। राप्रभाषास्व प्रहने साधारणजनताय। आवदयकता नास्ति मतप्रदणस्य, आपणभापया मोदसुग्धायाः

सोजन्यमूतंय परमाद्रणीय भरी काटजृमयदया राजशचक्ते समुचेतं सम्मान कुवन्ति क्षीर भारतस्य सस्स्वरपमनेतुम्‌ 1 तेषापिर्छा विना विलम्बं संररुतमुच्रीय भारत-भारती-भारतीयः- आरतीयतानां रक्षणस्यास्ति ! पतस्व कारणात्‌ धुनस्तामेयोी खढयन्ति भबन्तिमे खगे भाषणम्य--

“यदि विभिश्वप्रन्तेभ्यो विभिन्न मापाणासुरीकरणाय अथ्सरो दस्ति पषरमापानि्माणरसार्यमतिरडिने सम्पत्स्यते 1 वयमयुरुन्भ्पहे सरकारान्‌ भारतस्य राप्रूभापपदे सस्रते ख्यापयितुम्‌” इति । पत्मन्‌ समय सवय प्रान्तेयु तषां प्रधाना मापा राज-भापाव्वेनाद्गीक्रियते । यथा युक्तप्रान्ते हिन्दी, पदभाट्लासामादिषु चद्रोडियासामीद्यादयः । अम श्री कारजू मष्ादयानां द्ये मीतिरयदनेरुरसाजमापाणामुपथितौ तु सदटत-

दनो विरये यातुमरहतीति, सतय पुनः सरफारसतै तस्तस्य राष्रूमापात्वसम्पादनायातखध्यते, परे प्रान्तोयमापाणां जभाप्वे संसयेचं तातां समन्वयमापादयिष्यति संस्छतम- तस्तस्येय रा्रमापात्यं सुटदम्‌! अघाय प्रदनः सम्भवे यद्राज- भआपा्वमापश्रास्ताः खर्परे म स्यास्यन्ति, भारत चिषताक्ोर जविष्यतीति संस्छतं न क्तु शफ़यते ।

सर्र राप्रमापात्वत्सम्यन्पे नेतारो सुस्पएं मापणप्नितः