पृष्ठम्:कीदृशं संस्कृतम्?.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(रर)

खम्पणं विश्वासं" कर्ति, यः पृणरूपेण भारतोयो भारतस्य सद्यं खरूपं पयति, यस्मिन्‌ वतेमानजगतो वातावरण नाल्पपमापे प्रभाव उत्पादयति, यश्च पव॑त इवाचलः, समुद्र श्व गम्भीरः, घरिज्ीव क्षमावान्‌ । काममघ्ेञ्यां विधाननिमर्पणेन ` सस्रृत-भापाया अतुलमभृदपमानं, परं तदान्तमामेति धिया भाविनं सस्कतेत्कपमवलोकयन्ति य विवेकिनस्तेयु श्री कारजू महोदयानामाभिनन्दनीयं स्थानमिति) सन्यमेव अ्रेज्यारप्र- मापस्मेन स्ितिजगद्‌गुरोमरतस्य मस्तके कटद्भु पएव। भारतमेनं कल्कं क्षाकयेष्यद्यवेति श्री कारजूमहाद्यानां कथनात्‌ सुस्पषएटमभूत्‌ । एतेनेद मपि क्षद्धवति यदस्माकं भारत सरकायो.ऽप्यं्ेञ्या ररूभाप्रात्वमतदपदतुमिच्छति । ॥

प्रदनोऽयसुदेति यदरप्रेजीसदटशीं व्यापक्र भाषां परिल्यस्य भारतं करस्था भाप्राया राषट्भाषात्वमङ्गोकुर्यादिति ! पतदुत्तरं श्री काटजू महोदया ददति-

'“श्लासका यस्या भाषायाः प्रचाराय यतन्ते सा याष्रभपा भवति । सरकाः शी्नातिशीघ्र संस्छृतभापां व्यवहरेयुः"” इति।

राजा काटस्थ कारणम्‌" दत्युक्तखक्तवाक्यस्य पूर्वभागमवद्यै समशथगश्रत। सर्कारः ध्णनव सस्छृतमुन्नतु श्ाक्नात, पर काटक्रारणस्थ अर्थात्‌ काटजनक्रस्य रक्षः करणं प्रजा, अतय्सा यस्या भाषायाः प्रचाराय यतते सा राष्रूमापा भवतीययेकं मतम्‌। यय संस्छतं व्यषदत्य श्ीघ्रानशोत्र रा्रभाषां विदध्यादित्ति कथनमुचितं प्रतीयत । समस्तभारतीयाः संस्छृतरारूमापशत्वा- भरकरसखरा यदि भवेयुस्तर्दिं खरकारोऽपि तानुकरिप्याति। गतद्धिने हेदसवद्दे माननोय पं० जवादस्छिनोक्तमाखीत्‌--