पृष्ठम्:कीदृशं संस्कृतम्?.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३१)

तद्‌ स खन्धि पविः रूपैः स्यात्‌ तद्‌ एव मदं यथास्थानं निवेदयिष्यामि 1 वेदे धातुपक््गयोः सन्धिः सर्वव न अवलेक्यते यथा-

व्यवहिताश्च १।१।८२

अस्य उदाहरणं दोयते- „ हरिभ्यां यदयोरु या॥*भा मन्द्रैरिन्द्र दरिभिरयादि।' भगवतः वेदस्य अरिमन्‌ उद्रणे धातूपसगंयो" सन्धिः न अरलोाकयते, तथा उपलर्म; मपरे परे चा आगन्तु शक्नोति । ,मनेन सिद्धयति यत्‌ लेके अपि सन्धिः पकपदे एवमेव धातृपलगयोः वेकल्पिक इृच्छाघीनः वा भवितु अहेति न नियः। नरिमिम्‌ पिपये यह पृण लिवरणे यथास्यान सागामि-पृेषु प्रदास्यामि ।

मध्यकाकिक-सस्छतस्य दे उदादस्णे दत्ते थस्मामि । वर्तमान काट कीददा संस्छृतं लिस्थते खुधारवादिभिः तथा मध्यकाटीन सम्हतपक्षपातिभिः तस्य भ्पिदे उदारे दीयेते "सस्रवम्‌

परात्‌ तथा (सस्टृत-रत्नाकर ' पत्रात्‌ च सर्तम्‌, अयोध्या

(ता. ८-२-१९४९ £ } (स) उत्कटाभिलापा

गतद्ध मस्मे पारः पथिनीयवनन गवर्बराणां परमादरणोय डा श्री पं केटाशनाय काटजूमदोदयानां नागपुरविश्व~ विचाखय दीश्चान्तमापणे सस्छतसाषटूभापात्वसम्यन्धिनो विचाय

यघीता प्व। ध्री षारज. मद्ादया वदान्त "अथ राघूभाषास्थाने अंजी न स्थातुं शक्नोति" षति ध्यं महती घार्ता तेनैवं यक्त शाक्यते यः सस्टखमापायाः शरी