पृष्ठम्:कीदृशं संस्कृतम्?.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३०)

जायते, उच्यते, अनुअशोचः पदानि सान्धिकारणात्‌ शोको जायत्त, उच्यत, अन्वशोचस्‌ सन्धौ भविष्यन्ति । यत्र बुघाः पणण्डताः आपि चदि कुवन्ति, तत्र का कथा वाकानां श्रासम्भक्‌ ष्वेयाष्थिनाम्‌ । ते कथं शोको, श्तोषकः, जप्यते, जायतः, उह्यत उच्यत; अन्वह्मोचसख, अनु अश्णोचः इस्यादिपु पदषु द्‌ क्त शक्युवन्ति ! द्वितीयं “घत्वं अपि सन्धो सर्वै न आगच्छति । यथा शोकः" छ्चुत्व प्रकरयति नतु शोको दीघंस्वरकारणात्‌ । दितीयं शक्ोको' पदं नास्ति, जोकः आस्ति। एकपदे तु सन्धिः, संयोगः वा भवत्‌, परं एकवाक्यस्य विविघधपदेषु सन्धिः संयोगः सवथा अनथंकरः व्याक्ररणासम्मतः। वाक्येषु यदि विविधः पदानि विरूपतां दीप्यन्ति तद्वा श्ुद्धोच्वारणं' अपि भवितुन आदति । सुस्पष्टतया इद्‌ निवेदनं कृते अस्माभिः यत्‌ एकपदे सन्धिः संयोगः वा मवतु । एकः मध्यकाटीनः श्छोकः ( यसिपरन्‌ काङे संस्कतं अल्यन्तं किनं स्नातम्‌ ) दीयते 1

"“लन्धिरेकपदे निदे नित्यो घातृपसगेयेः। के [१ न [.्‌ सुत्रेष्य/प निदः स च अन्यत्र विभाषितः ॥"

सन्धिः एकपदे नित्यः स्यात्‌ एवमेव घातृपसगयोः निलय स्यात्‌, पर वाक्ये स वस्तुतः विवक्षां पिन भपेक्षते। सत्रेषु भद काश्चित्‌ आपे न लिखति, अतपच तस्य पदनः न उपातेठते । अस्माक निवद्रनस्य अय आशयः यत्‌ सलान्घः एकपदे नेत्यः भवत, प्व मेव धातृपसगयोः । सूत्रेषु अपि स निलयः भवतु, परं संस्छत- व्प्राकग्णाजुसार स वास्ये विभाषितः नास्ति, प्रायः प्वद्ाक्तः कथयान्त यत्‌ वाक्ये सान्धः विवक्षां भपेक्षते भयाच कयत नवा, पर सस्माक मतसर कदापि भवितु त्रद्वात। मन्यत चत्‌