पृष्ठम्:कीदृशं संस्कृतम्?.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३०)

जायते, उच्यते, अयुञशोचः पदान सन्धिकारणात्‌ शोके! जायत, उच्यत, अन्वश्चोचस्‌ सन्धी भविष्यन्ति) यत्न वुघाः पण्डताः अपि बुर कुर्वन्ति, तत्र का कथा बालकानां प्रारम्भिक विद्यायनाम्‌ 1 त कथं शोको, शोकः, जायते, जायतः, उरत्‌ उच्यत; अन्वश्षोचस्, अचु अशोचः इस्यादिपु पदेषु भद्‌ कठ शक्नुवन्ति ! द्वितीयं "लघुत्वं" अपि सन्धो सर्च॑त्र न मागच्छति । यथा शोकः' छघुत्व प्रकरयतिं नतु “ओको' दी घस्वरकारणात्‌ । द्वितीयं शोको" पदं नास्ति, गोकः आस्त एकपदे तु सन्धिः, संयोगः वा भवत, परं एकवाक्यस्य विविघपदेषु सन्धिः संयोगः सवश्वा अन्थंकरः व्याकरणासम्मतः। वाच्येषु यदि विविध. पदानि विरूपतां चदीप्यन्ति तद्‌। श्ुद्धोच्चारणं भपि भवितुं न उदेति । सुस्पष्टतया इदं निवेदने कतं अस्माभिः यत्‌ एकपदे सन्धिः संयोगः वा भवतु । पएक्रः मध्यकारीनः च्छोकः ( यस्मिन्‌ काटे संस्रतं अव्यन्तं कठिनं सज्ञातम्‌ ) दीयते !

“सन्धिरेकपदे नियो निद्यो घात्‌ृपरलगेयोाः। सतरे्^५ निलयः सर च अन्यच चिभापेतः ॥"

सन्धिः प्करपदे निलयः स्यात्‌ पवमेव घातूपसगेयोः निय स्यात्‌, परं वाक्ये स वस्तुतः विवक्षां मपि न मपेक्षते। सूत्रेषु अद्य कश्चित्‌ अपि न छिखत्ति, सत्व तस्य प्रदनः न उपतिष्ठते । अस्माकं निवेदनस्य अयं आशश्ायः यत्‌ सन्धिः पकपदे निलयः भवतु, पव- मेव धातूपसगयोः । खत्रेदु अपि स नित्यः भवतु, परं संस्छत- व्याकरणाद्धसार स वाक्ये विभावितः नास्ति, प्रायः विद्रासः कथयन्ति यत्‌ धाकये खन्धिः विवक्तं अपेक्षते अर्यात्‌ क्रियते नया, परं घस्माफं मते स कदापि भवितुं न देति । मन्येत चेत्‌