पृष्ठम्:कीदृशं संस्कृतम्?.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२७)

यद्शाच्यकथन, यच्च शाखाथैप्रकटनपाण्डिव्य तदेतद्‌ दय तेजस्तिमिरवत्परस्परविरुद्ध नैश्षत्र स्थातुम्टौत्ि । अतो भवान्‌ मूदढध प्व भवतति न तु पारुडत । तेद्यंव समये पण्डिता कथ घतन्त इत्याद गतासनिति । केप मूढा ममते पुत्रादयो मृता इति गता सूनेवाजख्ोचन्ति न स्वगताखन्‌ । श्चाखक्ञास्तु ममते पुत्रादयो मूढ भगः दुय जता ददयंगतासूनेवादुश्षयन्ति नत गतासून्‌। पण्डतास्तु गतासूरेगताष्श् पत्रादीनायुखोचनिति। गत्तासूना- मगता्ूनामप्युभयेषामतिययाकायप्वेनस्वप्नाथ यद सत्वादुभयत्र-~- ह्मे पदधरन्तित एव दि पण्डिता य ध्रलच्यक्त्दा सदेव गरृह्णन्ति। खदा सयत्र व्ह्मदक्षन हि पाण्डित्यम्‌ । "ब्राह्मण पाण्ड्य निर्विद्य ' इति शृत ¦ अत उक्लक्षणाभावात्‌ स्व मृदप्वनत्‌ पण्डित दत्य } १२॥

व्यार्या १-- सय ए उद्धरण दत्ते, एकर कादम्बरीत द्वितीय गतिया शाड्र्भाष्यत {खक्यानन्दीन्यास्या) कादुम्परीः उद्धरणान्‌ दद्‌ सद्यजतया सिल भविप्यति यत्कीदशी कटिनतमा भापारिखित। तस्या छे८केन । पएतादशी काठिनभापा सरनस्यं माधारणजनाना च दितताषय नं परि्यते। तच कच दुरमोँचत्यगुण पाण्डि्यव्रदरनाय ) कतिपयपण्डिता ता ादर्र्स अपवोधये यु पर सामान्यपुस्पणाषृतेतु तस्या घान दुखुभम्‌। घस्तुते परणण्डसा आपि कथयन्ति यत्‌ स्प स्य कादृम्व्ी' तपा र्ते आपं कठिना दुर, तदे का फथां य॑छकाना विद्यार्थिना च। अत पाण्डित्य तु श्चुरमाच्राया अवलोक्यते) दीर्घसमासा यत्र वियन्ते तथा उपमादियुतानि वाद्यानि अवलेकयन्त, यानि श्राय पनफपृष्ठे समायान्ति } कदापि फदापि याक्यस्य विचिधप्दाना सम्न्ध अपि स्पष्ट न भवति इवाधस्वात्‌ । फदापि कदापि इद गपि न प्षायत यत्‌. रया यस्र विद्यतेतथा तस्यां क्ता क रिति पम {‰ मालि,