पृष्ठम्:कीदृशं संस्कृतम्?.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(रद)

वितीय उद्धरणं गीतातः ( शां करभाष्यम्‌ ) दौयते-

'“अज्ञोच्यानन्वश्चोचस्त्वं ज्ञावादांशच भापसे 1 गताखूनगतासश्च नाचुसोचन्ति पण्डिताः ॥ १९१॥

व्याख्या--न श्लोच्या अ्चोच्याः क्ोचितुमनर्दः भीष्मद्रोणा- दयस्तानसेषच्यनि स्वमन्वश्षोचः प्ताजुदिदय शोकं कृतवानसि । नतु स्वजनमरणे सर्वेपां शोको जायत एव कथमुच्यत पतानन्व- चोचस्त्वमिति, कतोवा च्रियमाणानामेतपामश्ोच्यच्वमिति चेर्वमच प्रष्टव्यः, कं भीष्मद्रोणादि राब्दवाच्याथसरादेद्य रोच्य ते उत ठक्ष्यार्थमिति । आच भीप्मादिशब्दवाच्याथैस्यासद्‌ तत्व- मवेक्ष्य शोच्यते किंवा तन्नाशमुदिदय शोच्यते दइत्ति। नाद्यः।ते महाचभावा इति त्वयैव तन्महत्वभ्रतिपादनात्‌ । न द्वितीयः तदसम्भवात्‌ । मघवन्‌ मत्वं वां इदं शरीरमात्तं खत्युना' इति शदीरस्य सच्युग्रस्तस्वश्चवणात्‌ "दुरभो मापो देदो देहिनां क्षणमडपुरः' इति दवैस्य न इवरत्वश्रवणाच्‌ सर्वदा श्रिय. माणप्ाणसद्‌ रना प्रस्यकश्राद्परमणरव प्रवमरत्सुकूस्य दृह्‌ाद्‌ः चोरे न खभवति । न प्रथमे द्वितीयः । मार्माऽजव्वान्नं जायते जननाभावान्न प्रियते भर्णाभावानिल्यः “अजो निव्यः शाश्चतः'दइति "निलयो स्तियानाम्‌" इतिक्ष्याथैस्यात्मनो निदत्वश्रवणान्निल्य- स्य सदृप्तस्यात्मनः.शोच्यत्वाऽनुपपत्तेः। नहि बुद्धिमतां निलयः पदाथः शोच्यो भवति नाप्यनिलयश्चं । यत प्वं वाच्यार्थस्य रक्ष्या थस्य चोभयोरद्योच्यत्वे सिद्धे त्वमन्ञोचयानेव शोच्यत्धवुद्धया गृढ वदन शोचसि । नेतन्माच्मेव कयोपि, अपितु. ध्ावाद्‌श्च भापस सद्सत्पद्ाथस्वरूपं विविच्य य प्रकरप॑ण जानन्तिते पाडा पण्डतास्तेां शाखमभिव्याप्राः चाद्‌। अवादरासदान्‌ पक्षावादान्‌ “कुलक्षये पणदयन्ति छुरुधमीः' इति, "उत्सन्न कुखघर्माणाम्‌ दति, क्रथं भीप्ममदं संख्ये * , इत्यादीनि भ्रौढवचनान्यपि भापसे।