पृष्ठम्:कीदृशं संस्कृतम्?.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२५)

प्जवितुरद्रमाचिरूढरस्पावाश्िए. सहराजदुते. "पवं मृगपति पव वराह, प्व महिष , पवं शरभ. पदं दारण इति तमेष मृगया वच्रत्तान्तमुद्यारयन्‌ स्यभयनमाजगाम। उत्तीय च वसहमाद्‌ ` ससंञ्चवश्रयावेतपरिञजमोपनात उपावेदया- ममे चारस्वाणमवतायं अपनीय चारप तुग्डधगधिरेदणोष्देन येपपरिग्रदभितस्वत प्रचलिततालश्रन्तपयनापनोयनान-- रमो भुत विद्रश्चाम । चिधम्य च मणिरजतकनककट्चशतसनाथा-

न्तर्विन्धस्त शानपोडा सनानभूमिमगात्‌ । निवतिताभेपेरव्या पारस्य च विचिकूयस्रनपर्मिष्टवपुप ख्वच्छदुवूलपल पाकालेत- मोलेगरदौतवास्रस दछतद्रेवाचनस्याद्गरगभूमी समुपविणस्य राश्चां पिक्लतजिता महाप्रतीदःरमाधेष्ठितए राजङ्कटपारेचारिकाः कुट र्धनासनायाश्च विङासयतीदास्य सर्वान्त पुरमेपितान्त - पुर्परिचारिक परटलकविनिहितानि विविधेन्याभर्णानि माद्थान्यद्वरागान्वासांसि चाद्‌धय परतस्तस्योपतस्थरपानन्युख्य । यथाफ्रममादाय चस्ाभ्पर प्रथमं खयप्रुपदिष्थ चराम्पायनमुषर- विताद्रागो दुत्याच समापवर्तिभ्यो ययाहमाभस्णवक्तनाद्तग- कषुमानि तिपिघमणिभाजन सष्ट्रसार धार्देमनवर्तछनिच स्फुरित तारगगमाष्टारमण्डपमगच्छन्‌ । तत्रं च दिगुणितक्षशा- सनपावप्रप्पपावप्न तद्रण।पचणमपरण श्रोस्पायथनन यथाहं मूमिमागोपवशितेन राजपृशरटोक्िन "श्दमस्त द्वीयताम्‌ "ददमस्त दौयताम्‌' इति प्रसादविन्नोर्दर्यन-सवार्धतसेवारतम न सष्ाहारपिधियक् रेत्‌ ! उपस्पृद्य च गृदीत- ताभ्वृटस्वस्िन्‌ सुद्र्तमिय स्थिते द्रायुघस्तमीपमगमत्‌। तञ्च चानुपविष्ट प्य तष्णोपवणनप्राय्टापा" कथया. कृत्या सत्यप्पादपरिनाक्षणन्मुप पाम्वपत्वतिनि परिजन नदुणष्टवह्दय स्ययमेरेन्दुयधस्य पुरो यदसखमा्ी्यं निर्गत्य राजफलमयाखत्‌ 1 तेय च प्रमेणाय दापय राजलमेमागत्य निद्रामनपीत्‌ 1