पृष्ठम्:कीदृशं संस्कृतम्?.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२४)

तरिपन्काले कीटक सस्कृतं प्रचलितं पण्डितेः। कादम्बरीतः एकं उद्धरणं दीयते-- ( पृष्ठसंख्या २१४ तः २१९ पर्थन्तम्‌ ) ¢ प्रभातायां च निशीथिन्यां खमुस्थाय समभ्यनुज्ञातः पिज भिनवसरया कोतुक्राकृप्यमाणहृद्यो भरगवदयनुदितप्व सहस्र- रद्मावास्चेन्द्रायुधमग्रतोः"चारेग्रधमाणा'ऽनाकपयद्धिश्चामरीकर- गृह्धलाभिः कोलेथकाञ्जरद्व्याघ्रचमेश्वलवसन कञ्चुकधारिभि- रनकवणयपद चीरिकिाद्रद्धमौखिभिरूपावेतहमखगदहन - समुखेरेक- वर्णाचसक्त-देमत!खापुरेयचद्धनिविड -क्रक्षैरनचरतश्रमोपचितोर पिण्डकेः कोदण्डपाणिभिः श्वपोषक्रंरलवर्तरूतकोलाहलेः प्रधः- वद्धिष्िगुणणीक्रियमाणमनोच्सारो वहुगजतुरगपदात्तिपसितिनो चने ययौ तच चाकर्णान्तारृग्सुक्तर्विकचङ्व्ररखयपटाशकान्तिभभल- भद्करकल-कुम्माभात्ताभदुरे नाराचैश्चापटदुरभश्चक्रित- , बनदेवतार्घाक्षवी्तती वनवसाहान्‌ केश्षरिणः ्वरभांश्चामसाननेक कुर्क श्च सदसखरश्चो जघान । अन्यांश्च जोवन पव महाप्राणतया स्फ़रतय जग्राह । समारूढे च मध्यमह्ः सवितरि चनात्‌ स्लानो- न्थितिनेद श्रमस्लिविन्दुचरपमनवरतमुञ्यता मुदुमुहुर्दशनविषद्ट तै: खणगखणायितखरखटीनेन धरमक्षिधेलमुख विगलित फेनिल- खथिरखयेन पर्याणपटकाचुसररणोत्थितफेनराजिना कर्णावितंसो- रुनमुकुकृमशवयम'ल्परलन्नङ्गर--स्वमुखर चनगमना चन्न पट्यवस्तवकमुद्धदतेन्द्रयुधेनोद्यमानःसमुद्नशेदतयाऽन्तसार्दरीङित नण्डटेन सृगरूथिरखवरातदावलेन चारवणिन द्विगुणतरमुपजात कान्तिः अनेकरूपानुसरणसश्रमपरिघ्ण्रच्छन्नधरनया छत्रीरतेन नवपद्धमेन निवार्यप्राणातपः, विविधवनठता कुसुभरेणुधूतरो वसन्त दव वरिग्रदवाम्‌, अश्वखुररजोमलिनटदाराभित्यक्तावदा- _ तस्वदटखः, दृरविच्छिननेन पदातिपारिजनेन शर्यीरृतपुरोभाग