पृष्ठम्:कीदृशं संस्कृतम्?.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९१)

अतुलमाण्डारः भग्नाषदोपद्पेण अद्य अपिं प्राप्यते, यः तस्य गस्य उच्चतम पदं च भ्रकटयत्ति 1 चिद्यायाः काश्चित्‌ मपि दिभा- गः नास्ति यक्षिन्‌ पुस्तकं पुस्तशानियान स्युः! गस्य देशस्य सध्यपत्परवादः प्रख्यातः! अनन पत्र भारतस्य “गुसुत्धे संस्तरे अतिष्ठत्‌ ।' ख॑सारे क्त्र अपि पतादृशं आरमतस्-वियेचनं न प्राप्यतते ¦ भारतस्य दनां सुधरलिद्धे खविस्यातम्‌। अपौर- पेयाम्‌ मगवतः वेदान्‌ आरभ्य गीतादि म्रन्थपयेन्तं प्रायः सर्वेषु स्न्थेषु अदष्पूर्घ, अद्ितीयं अध्यात्मवणेनं भ्राप्यते । गीतासददी पुस्तकं संतारे न प्राप्यते अदयावाधे । जर््रनतरगवेत्ता श्तापिनशो- यर खथ्रन्ये कथयति यत्‌ यावत्‌ तन गौता-गेमायां स्नानं न छृतं तावत्‌ तस्य स्ात्मसंशयः दुरं न गतः । एवमेव अन्धैः पाश्चालय- तच्दविभिः कथ्यते। परं अय दद सर्वं शन-विक्ञानं (टौकिषं पारोष्िकं च) भारतीयानां छते अपि तिसेदितं सञ्चातं संस्छृत भत्रायाः कारन्यक्रारण्णत््‌ दुवाचत्वात्‌ य| वस्तुत सस्फृन असन्त सर अस्ति, पर मध्यकादीनैः विद्धाद्धः मदाभारतकां भारभ्य अयपथन्तं पतावत्किनीछृतं येन तस्य पठनं आपि सर्व- साधारणजनानां छते अस्म्मेव सस्रातम्‌ 1 मरास्वस्य दौमाग्यण दशस्य पाण्डत्त यगेः संकुाचतद्द्रयः सञ्चातः धकास्मिन्‌ सम्पाद्‌- क्ये सखे संस्छनश्ाणः ०८ काखादधरस्लदशासनाभः (सम्पादकः "मस्छृतम्‌') महोदयैः लपितं असीत्‌ ""..-यहं तु इमां वार्ता नतेन क्षिर्खा स्वीकरोमि यस्घस्नं वौद्धकाद्धात्‌ न्यक्छटतरवात्‌ फेवं चिद्वत्घु एव छब्धप्रचारं विद्यते... । परं कथं संस्टतं स्यपद्रात्‌ च्युतम्‌, त्ाकः अघानीतम्‌, ययं सपि प्रद्नः विचार पणीयः। मम उत्तरं ध्यं अस्ति यत्‌ ततकटातः पण्डितैः सरत स्यपदधात्‌ अधेनीतम्‌ । दनेश््रानः संस्दतत फटिनता आनीता अनेन्‌ चत्‌ दअपनतिम्‌ । यदु अचर पष अदर दुद्ाम यत्‌