पृष्ठम्:कीदृशं संस्कृतम्?.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२२)

विद्यते अत्तएव तत्र एकपदत्वं तिष्ठति । व्यपेक्षारूपसामथ्ये त॒ समासः न॒ भवति, पद्‌ससूहै पका्थवोधकत्वस्य समभावात्‌। अतएच वाक्ये अनेकपद्‌!नि तिष्ठन्ति, परं समासे तु अनेकपद्‌पु एकाथेस्य उपास्थिलया एकपदं तिष्ठति, अत्तएव समासः एका एथंमावरूप,सामथ्यं एव भवतति! व्यपेक्षारूपसामथ्ये तु पदस- महानां भिच्ना्थकत्वेन अनेकाथैवोधकत्वात्‌ वाक्यं एव तिष्ठति +

अनया व्थास्यया ज्ञातं स्यात्‌ यत्‌ वाक्ये पद्‌ानि प्रथक्‌ पृथक्‌ तिष्ठन्ति, परं समासे अथेचतां श्च्दानां एकपदत्वं सञ्जायते । व्याकरणानुसारर-पदे संहिता संयोगः वा भविं अति, न तु वाक्ये।

पव प्राते सति अयं प्रदनः उपतिषते यत्‌ वाक्ये कथं सन्धि

र्णं सञ्जातम्‌! अदं विचारयामि यन्‌ भराचीनकाल अस्माकं भास्तदेे खुद्रणाख्याः न सास्न्‌, पुस्तकटेखनकायं हस्तेन भवति स्र । अतएव घुत्वस्य सम्पादनाय इयं परिपाटी प्रचि- ता व्थाकरणविरोधिती अपि! अद्य तु तस्याः आवद्यकता नस्ति । साम्प्रतं तु देशे स्थाने स्थाने मुद्रणाख्याः सन्ति येषु यन्बद्वारा प्रकारानं भवति कागदादिसखामम्री अपि प्रचुस्मा- चाया भाप्यते यत्व इयं पारेषारी रूवेथा पररित्याल्या पररि हायां च।

परं विद्धाद्धिः, यद्रि ययं पक्षः समर्थितः स्यत. यत्‌ "वाक्ये तु सान्वयः वववक्षामपश्षत तथाप दच्छायननल्ात्‌ तस्य पयामः साम्प्रतं अकायः, यन संस्कृतभाषायां सारल्ये भागच्छेत्‌। दरदं काय क्रियेत चेत्‌ तदा अद्य सेस्छृतं राष्ूमाप। भावितं अर्हति श्युवा त्वात्‌ । अनन्तकारुपयन्तं सेस्टृतं पद अस्य दलस्य धममापा, जनभापा सज्ञमापा राप्रूभापा च आसीत्‌ । तत्‌ यटुकाटपर्यन्तं जगति अन्तार्रीय-भाषारूपत्वेन अतिष्ठत्‌ । संस्छत-साहैव्यस्य