पृष्ठम्:कीदृशं संस्कृतम्?.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२९)

घा मवति! अनन्तरं सुवन्त-पक्तरणम्‌' दीयते । कथं प्रातिपदि- कात्पदस्य निमाणं भवति, मस्मिन्‌ प्रकरणे इदं वार्णेतं विदयते। अनन्तरे "समस्तश्रङृरणम्‌' दीयते । यत्र वार्णिन आत्ति यत्कं वियिधश्षष्दाना (दकपद्‌' सञ्जायते, मनेन संहिताविषये संयोग- विपये च पएकपदृत्वं आवद्यकं, यत्‌ ाक्पे न भवनि । अत्रं भयं प्रभ्च अपि मवितु अद्ैति यत्समास. क. ? वाक्यं किम्‌ भवतति ? समासः ।

समासः पञ्चधा । "तत समसन" समासः अर्थात्‌ विविघश्ाष्डान्‌ सदितीरसखय एकपदं इति समासः कथ्यते । सं च धित्तेपसे्षावि- निसुं्तः केवर -समाक्च. प्रथमः दष्याद्यः। धाक्यं त॒ सवेथा भिक्त भयति। त्र चिविधपद्‌यनां (पुचष्ट्‌ पथक्‌) समूहः मवति। तस्य दकपद्त्व न मवितुं भदोति केन मप्र विच्यरेण । सन्न पदानि त॒ प्ररतिषद्यात्‌ प्रथक्‌ पृथक्‌ विद्यन्ते }

सप्रासे वाक्ये च मेदुः।

समासि वाक्ये च कः भेदः मवति, अघ दीयतते, येन सय निवेदनं स्पष्टं भचेत्‌ ।

समर्थः परद्रवेधिः। २।१।१

व्यार्फा-- पदसम्यन्धोयः विधि" स समर्थाध्चितः यो्यः। र्थात्‌ समासे उअनेकपद्रानां यत्सन्भ्यादिकाय तत्‌ समर्थः मवति । सप्रथस्य भायः साम्यम्‌, तत्‌ च द्दिविघम्‌ , य्पेश्ठारूपम्‌, एकार्थिभावसूप च 1तच्र स्वाथपययक्चायिनां पदानां माकाश्न्ना- द्षदास्‌ यः परम्परसम्धन्धः स्मा व्यवेक्ला मवति यथा चाद्ये -"राप्तः पुर स्यादौ सा तिष्ठत्ति 1 पकार्थिमापन्व च पथगयना पद्रानां पकार्योपस्वितियोघजनकःरयम्‌ । यया सपापे सरास्पुदवः इत्यादा । मव [पिश्रायक्दप्दयाः दक्प्थपयघक्न्व