पृष्ठम्:कीदृशं संस्कृतम्?.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२०)

इमाति सत्राणि 'संज्ञा-प्रकस्णे" विदन्ते प्रथमे तु तदरिमन्‌ प्रकरणे चरणानां अक्षराणां वा वणनं विद्यते । वणानां समूहः कदा पदम्‌" भवति इदं अपि दीयते तच्न । पद खंक्षं किं भवति इदं दत्वा 'उपयुकत-प्रकरणम्‌" समाप्तं भवति ' पदे अनके वणोः अक्षयाणि, वा भवन्ति । पदस्य अक्षरेषु कदा “संहिता' भवति, कदा (संयोगः तत्‌ पव तत्र बाणत विद्यते। यद्यपि क्षमासः चिविघपद्‌ानां समूह भवति, न विविघ-वणानां अक्षराणां चा, परं यत्च विविघ-पदानि एकपदत्वं गर्णन्ति, तन्न तेषां पदानां चणाः सांनिध्यकारणात्‌ सहिता-संक्ञकाः संयोग-संज्ञकाः घां भवितु अहंन्ति । परं इद्‌ आपे सम्यररूयेण अववोधनयं यत्‌ समासे विविधपदानि प्राति- पदिकरूपत्वेन तिष्ठन्ति । अनन्तरं “खुप, आदि-विभक्तयः क्रिय- न्ते एकपद वत्‌ । अतप्व वास्तविकस्थितिः इयं अस्ति यत्‌ समास अ्थैवतां शब्दानां समूहः प्रातिपदिकरूपेण भवति 1 अनन्तरं स समासः खुवन्तरूपं गर्णाति अर्थात्‌ पदरूप भवति ।

अथैवद्‌ धातुरप्रत्ययः धातिपदिकम्‌ ।१।२।४५

व्याख्या -घातु प्रययं प्रययान्तं च वजाथेत्वा अथैवत्‌ शब्द्‌

स्वरूप प्रात्तिपदिकसन्तं स्यात्‌।

अनेन किद्धयति यत्‌ समासे तु 'सदिता, 'संयोगः' वा भवितं अदंति पएकपदरूपत्वात्‌, परं वाक्ये तु कदापि भवितुं न अति । वाफये तु विचिचातनि सुबन्त-तिडन्त-युतानि पदानि भवन्ति।

तत्र अभेयुताः पदसमूहाः न भवन्ति, प्रातिपदिकरूपाः यथा समासे भवन्ति ' मया पूवं सत्राणि दत्तानि येन ददं सर्य सस्पष् जायते, यन्‌ एकस्मिन्‌ पदे तस्य वरणानां संहिता संयोगः चा मितं अहंति ' सिद्धान्त-कोसुयाः धकरण विभागेन अपि इदं सिद्धं भवति 1 तत्र प्रधमं 'सं्नाप्रकरणम्‌' दृष्यते, येन सिद्धति यत्‌ पदवर्णेषु कान्‌. कान्‌ नियमान्‌. मवद्धम्न्य "संहिता, संयोगः"