पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(शदे)

दति भयतत्‌ सुधारं क्तु न उद्यताः सन्ति । प्वं प्रपि सति अस्य कः अर्थ; । ते विभ्यति यत्‌ यदि ते अमुं मवदयक आपि सुधार करिष्यन्ति तद्रा कश्चित्‌ अपि घेद्ान्‌ तेषां परंन पटिम्यति। तेषां कद्‌ाचित्‌ उचितः यत्‌ अद्य कन्ित्‌ मपि विद्धान्‌ न मन्यते यः नियमर्पेण भाषणे छृखने च सन्धि न करोति । भुयः अहं ने वेद्या यत्‌ अस्मिम्‌ चिषये ! महाविदुषाम्‌ ` एव, दुरभ्यासः पएकमाक्रारणम्‌ । तदा कथं दुवो घत्वं काठिन्यं दुर्खभविष्धाति । ते अपि सारयस्यं इच्छन्ति राष्टूभापात्वं कामयन्ते परं सारस्य विरोधि-र'ष्टूभ(पात्वविरोधि कारणानि दूरौीकरणे न काटेवद्धा भवन्ति । सम्पाद्‌कमहोदय(ः ' केखनं कीटराम्‌ ' इति खेखे चिखन्ति“ सन्धिः शोभां वघयति घुत्वञ्च!पादयति । '” परं अहं खन्धिप्रयेगे रोमां कघुत्वं चा न अवलाकयामे । तैः चि ख्यत ““ अचान्यरापि चिद्धद्धिः स्वविचारो व्यक्त(करणीयो यत्‌ संस्करतभाषा कौशी स्यात्‌ अस्य वाक्यस्य अनेन भरकारेण लेखने * अत्र अन्यैः अपि विद्धाद्धैः स्वविचारः व्यक्तीकरणीयः "यर्संस्कुतभापा कीदशी स्यात्‌ चत्तुतः खुवेघत्वं कघुत्वं आयति । स्वाधिच।सो “व्यक्तीकरणीयो , स्थने ‹रवविच।रः व्यक्तीकरणीय खधत्वे पद्‌ शयति ! शब्दाः स्वरूपे तिष्ठन्तु, तदा शोभनं स्यात्‌, यन स्नन्विप्रयोगेण कदे भवितुं न अदाते। भयः प्विचारणीयः सम्प(दकमद्योदयेः यत्‌ “संस्कृतस्य सरस्याय एवमेव र्टूभापा- त्थाय ” कानिकानि-काय7ण करणीयानि सन्ति ।

श्)(ई>) (उ) खप्रिद्ध वेदश्षाः पं सखातवलेकरमदोद्य।ः खर्माक निधेद्रनस्य प्रायः समर्थन कुन्ति एवमेव मदाविद्धांसः पञ मभापत्िमदोदवाः अपि । प्तणां मद्याचिदुधां मत (१) सन्धिः चफल्पिकः, अतः वाक्येषु सारत्यस्य अगनवनाय सन्धिप्रयोगः