पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५)

सुधदिद्धवेदक्ष-महायिद्वान्‌ पं. छातवलेकर महोदयस्य दाब्देषु ५ यर्डितरेव माषा ञुदथथ द्रायशित्तं क्तम्यं, यतत पण्डितर्व पस्कतभषा कटिनीकता । » प. सातवलेकर मदादयः "षस्छतम्‌' पत्रस्य सम्पादकेभ्यः ष्दमपि छिदखित आसीत्‌ “ पडनषोक- याय विष्टिछन्नपदानः साहाय्यं सन्जायते । षमस्तः पदैः सन्धि- भूसेश्च काठिन्यं भति । सदिता वाक्ये विवक्षां अपेक्षते “*. - इत्यादि ” । परं दु खदः अय समाचारः यत॒ सैः अप्पे षन्धिरािः त्येनं न चिप्यते। तेषं महोद्यानां पेवायां अस्माक सथिनय इद्‌ निचेदनं यत्‌ उदाहरणं श्रेष्ठतर भवति । कथं ते दद्‌ न क्रियते । स्मार पत्रव्यवहार प० सातवलेकर महोदये; सह सदव चरति । से अस्माक भारक्तीय विचाप्रचार-षमिते कायकारि-समाया भ्रनिष्ठितसदस्याः सन्ति। त स्वपतेषु कद्‌एपि संसृत सन्धिरदहित न लिखन्ति ययपि अहं चिचार्थामि यत्त तस्य आवद्यकतां अञ्चुभवन्ति । तेः स्वविचाराजुसार अनेने श्रकारेण छस्य आसीत्‌ यत “ पण्डते पव भपाद्ुद्धश्थं प्रायशित्तं कतव्य, यतः प्डतेः एष सष्छतमापा कठिनीरता । ”

संस्कृतम्‌ ' पयस्य सम्पादुका., आपे विद्योपतया

निवेदिताः, यत्त स्वप्रसिद्ध 'सस्कृतम्‌' पते सारस्यस्य आनयनाय सन्धरदहिस्येन लिखथः । परं तषां शद्‌ उत्तर विद्यते“ “

भापणघ्रमये न्धो निय मरादटित्य स्वत धव जायते पर न तस्रेखन- चस्तु । अस्माक समस्तमारतस्य मदावेदुषां पचम्‌ । तत्रे नियम- रदित प्रकाद्ानैमण्मवम्‌ । ^“ वाक्ये तु घन्यि विवक्षामपेक्षते दूत्येचमन्ये ) '* विचित्रा स्थिति यत्‌ इमे स्वपते आवदयकः सुधार न करिष्यन्ति तदा क“ कारप्यति 1 तेप" शब्दैः इदमा भरतीयते यत्ते तस्य अवश्यकता अञुभवन्तिपर 'महप्विदुषां पचमुः