पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४)

विद्धद्धिः पं. खभापतिमदोदयेः। वस्तुतः स> विद्वांसः पकमताः खन्ति यत्‌ 'खररुतमेन संस्कृतेन भवितन्यप्‌ ` अन्यथा तत्‌ कदएपि दयावहारिकी मापा राप्रूभापा च न भविप्यति। इदं तु निर्रान्तं सूयबत्‌ सत्यं अस्ति । अस्मिन्‌ विषपपे मतद्वय भावेतुं न अदात । इद्मापे सखुस्पएटतय निवदितं यत्‌ “ सन्धिः वाक्येषु वैकारिपक इद्‌ संशोधन नास्ति, अहं मन्ये कतिपयानि संशोघन।नि परचछित- सस्छृते आएवदय कनि सन्ति व्यावहारिक दृष्टया 4 परं अत्र अयं पररनः यत्‌ अस्य नियमस्य कदा धरारम्भः श्रीगणेशः वा करिप्यते। ^ संस्कृतम्‌ ' इति पचस्य सखुपर्तद्धसम्पाद्‌कःस्य हयं प्रतिरा यत्‌ अस्यामेव श्तान्यां संस्कृत राप्रूमापा मक्द्यमेव संस्कृतस्यो- देशः 1 तदा सम्भीरतया। इदं आपि चिचारणीयं तेः यत्‌ संस्कृतं प्रचारेतरूपे राष्टूभापा भावेतुं अति न चा । दितीयं यद्‌। इद्‌मन्यते सर्वेः विदद्धिः यत्‌ सरखतमेन संस्कतन भवितव्यम्‌ तद्‌ा इद्‌ अपि विचारणीयं यत्‌ लोककसेस्कृते कानि काने संशोधनानि मावदय- कानि सन्ति तथा केषां नियमानां पारनं आवद्यकं अस्ति एकरथं हृद्‌ सवं तः न चिचर्यते तथा सम्पक्‌ विचार्य कार्य परिणतं न कियते। तेषां महोदयानां इदं कथनं पर्याप्तं नास्ति“ ..-अचान्येरपि वेद्याभिः खाचेचारो व्यक्तीकरणोयो यत्‌ संस्कृतम।पा कीटशी .स्यात्‌ "ते अपि महदा चिद्वांसः सन्ति, कथं तेः श्दं न विचायते । कथं लैः स्वप्रे ८ संस्कतम्‌ ) सन्धिरदितं सुन्दरे सरछतमं स्छृतं न छिर्यते यत्‌ दीधंकालपर्यन्तं अर्थाव न्यूनातिन्यूनं महाभारतक।(खाद आरभ्य अद्यपयन्ते “ सन्व-प्रयोगः ” नियमरूपेण मर्वत्र सर्वासु दशासु कृतः, येन संस्कृते कटपनातीतं काठिन्यं सञ्जञततम्‌, येन सृतं जनभाषा, राजभ(पा, राप्रूभाषा चन अतिष्ठत्‌ 1