पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९२

प्व २५ यर्पनिन्तरं भविप्याति यद्‌। संस्फृतष्य देके महीयान्‌ श्रचारः मचिष्याति। यस्य सुघ्रस्य भय आद्रायः, “ व्याकरणानुसारं विसरगस्य यथास्यानं श्ािः तु भवेत्‌, परं अस्य खुत्रस्थ चरेन तस्य विस्रस्य रोपः मन्येत, "” यथा एकवचने रामः, वदुधचने रामाः, अस्य दध्र्य वेन म एफवयचने, मए वद्ुयचने स्याद्‌ । द्विवचनं तु वध्तुतः मपनेतु शयते।भनेन सं दो धनेन संप्कृते सरल -. तभ भयिप्य(ति नथा मरदटी, राजसी, चंगल्या, दिन्दीवत्‌ संस्कतं द्राष्द्‌ः रूपं ग्रहच्यति । सस्फुतात्‌ सर्वाः प्रान्तीयाः भाषाः निष्ठता अतप अहिमन्‌. मन्तिमे सूप संस्फतं एव दास्य भाषा भाविष्यति । यत्र समानाः शब्दाः चिद्यन्ते तच्च विस तिष्ठतु यथा ' चयं स्मः ते गच्छान्तिस्म। अयभरे समानल्न्दे षु चिंस्रग' दयेत 1 सविस्तरं विवरणं यथास्यानं दास्यते । विसस्य अदुदने कः छामः मावतु अहते पुग्तकस्य आएन्तमे अध्याय स्पषठीकारेष्यते।

उत्तराभि

पूोक्तानि उत्तयाणे महर्पूर्णीनि सन्ति, अतप्व तेपां सार. अचर दीयते । अनेकाएने पत्रगणे प्राप्तानि अस्माभिः उत्तररूपेण, परं फवलं पूर्वोक्तानि मतानि दत्तानि उदाहरणार्थम्‌ 1 तर्षा सम्पां सपिस्तरेः यियेचनं यथास्थानं करिष्यते ।

(अ)(जआ) सुप्राकिद्धस्य ` संस्कुतस्‌ ' पस्य सम्पादकः महाचिषद्धि- प. कारभरसदिद्गाक्िसदोदथेः स्वरे ' टेखरभं कीदडाम्‌ ' तथा परै इदं मन्यते यत्‌ ‹ सन्धिः याक्ये तु विवश्नां अपिक्षते ` दवितीय इदमपि मन्पत तः यत॒ सरछतमन संस्कंतन भवितव्यम्‌ ! इयं ्थराततिः तु वस्तुतः सर्य: ।विदाद्धिः पर्या च्छः मन्यसे विश्चेपतय। सुप्रसिद्ध वेदक्षः पण्सातवटकरे तथा भद्‌