पृष्ठम्:कीदृशं संस्कृतम्?.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७)

कायैः ( २) टोक्षिकपेस्फृते मधिकाद धिकं ५ ककाराणां स्थत खद्‌, छट, खोर्‌, खडः, छिंडः ( विधिः) रकारण प्रयोगः स्यात्‌ परं चतुखकाराणां आपै प्रयोगः मतुं अति । ( ३ ) द्विवचनस्य प्रयोगः चैक ^हेपकः स्यात्‌ पे० सातवलेकरस्य मते । ते कथयभ्ति 4 अत. द्विवचनं पाच्च्क वेकट्ण्किं चा भवतु परथमारम्भ- , समय । ”' परं प० सम।पतिमदहोदयस्य मते तस्य प्रयोगः अकार्यः यत्‌ अस्माकं मत्तं अपि अस्ति । (४) समास द्निपद्‌ानां भध काद्‌ यिक भवेत्‌) अस्मिन्‌ सम्बन्धे प० सातवलेकरमद।द्याः कथ- यन्ति “ समासविषये पद्च्छेदपूर्यकं लेखनेन न काठिन्यं भावे- प्राति । यथा पैत-श्िखर-स्थित-फरडम-सेचय., दाति तु स्पष्टतरं भवाति छेखनम्‌ । अतः सर्वत्र समासे पदच्छेदपूर्वक ठेखनं वायम्‌ । द्वित्रिपदयुक्ताः समासाः भ्वयुः, तदधिक्रपदयुताः नियदवव्याः सारल्येच्छुमिः-' ” न्यूनातिन्यूनं वे कत्पिकसूपेण समामानां पदच्छेद पूवक केखने स्यात्‌ । द स्रत पव क्रियते सम्प्रतम्‌ ^ सस्छृतम्‌ ' पत्र पयमेव अन्येषु सरस्छृतसमाचार- पत्रपु हदं अवलोक्यते यथा १५-२-४९ तारिकायाः ‹ संस्रतम्‌ ' पत्रे पृष्टद्य सनेन प्रकारेण दायते ‹ भ्रया्याय-अटोपीवागस्थः। ' अय वचिच।रणीयः विषयः ८८५) संसरते चिरूगंस्य अयोगः भ्राचुैण भवति + इद निवेदितं मया यत छोकिकसंस्टतं निर्मितं पण्डतैः वेदिकः मापातः प्रयमे संस्टःत-व्याकरणं चिरच्य। "सस्ट- तप्त › नाम पव ददं मदशंय।ते। संसारस्य अन्यासु मापा विस- अध्य एताचाम्‌ श्रयोमः न जायते । कथं ‹ संस्छते ' इदो अभवच्‌ अस्य कारणमस्ति । विसर्गेण सन्भ्यादिषु सीविध्य उत्पदयते । म॒हा- मास्तात्‌ अनन्तरं प्रायः ५ सदसे वर्चेषु _सस्छतं मच्तरूप- युतं खतं यत्‌ कटिनतमं दुर्वोधतमं विद्यते । अतप्व विसर्गस्य २