पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०)

अन्थः प्राप्यते । अनन्तरं दानैः शनेः संस्कृतस्य स्रंदारूपाणे विश्वे पसुतानि. यानि अदय अवखोक्यन्ते । यद्‌ भारतसाग्रा्यं विदेषतया सास्कृतिक-विजय-पण-साग्राज्यं रोके उन्नतेः उचतम- सिखरं, गौरव- चभव- गिरग्छङ् अलङ्रोत्ते स्म, तदा भारतस्य

. वाती का, तस्य उपनिचेनेु अपि संस्कृतं न केवरं ध्म॑भापा

अपि तु सवेसाधारेणी जनभाषा, राप्टूभापा च आसीत्‌ । दिर्तीयं तत्‌ अंगरेजीवत्‌ चिद्वे अन्ताराष्टरीयमाषा - आसीत्‌ 1 भारत- देशे तु सर्च कायं संस्कृतेन प्वं भवति स्म यत्‌ अद्य आपे संस्कृतस्य माप्त साहित्येन प्रकखीभवति । परं अद्य संस्कतस्य परमहास सञ्जातः । अद्य “ अमर! ` संस्कतभ(. “खत कथ्यते भारतीयः अपि, अद्य सादेल्े अपि जनभापा, राजमाष रषष्टूभापान अस्ति, का कथा तस्याः अन्ताराष्टरौयभाषात्वस्य 1

कथं इदं सञ्जातम्‌, अयं पररनः उपतिष्ठते । कथं देयो संस्करुतस्य पतावान्‌ हासः सञ्जातः, यत्‌ अद्य जनाः तस्य नाम आपे न गह्णन्ति। मया द्विकालात्‌ गम्भीरतया विचरित अयं रदनः 1 वस्तुतः स्वत एव हदये अयं प्रदनः उत्पन्नः, स्वत पव किञ्चित्‌ उद्वोधनं अपि सज्जातम्‌। मया विचारितं यत्‌येन भार्भण संस्कृतभाषायाः घोरतमः हासः सञ्जातः, तस्य मास्य ` मरत्याचत्तनं एव कस्प्राणकरं भवितुं अहेति । येन यन कारणेन संस्कृते कारिन्यं, दुवो$धत्वं, अव्यवहारत्वं इत्यादिकं उत्पन्नं, तस्य - तस्य कारणस्य दुरीकरणं हितकरं भवितुं अंति । अदं यथास्थानं विस्तरेण सवं भ्रद्स्याभरे, पर इदं तु संवे सस्कतक्ञाः विद्धांसः जानन्ति प्व, यत्‌ वेदिकभापा व्याकरणनियमेषु अवद्धा, परं खोकिकसंस्छृतभापा व्याकरणनियमेषु पूर्णतया बद्धा वन्दी- कृताच विद्यते । सत्यं तु इदं सस्ति यत्‌ लोपिकसंस्फतं पथमं