पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६९)

व्याकरणनियमान्‌ निर्माय वै्ैकमापाततः उत्पन्नीकुतम्‌। वैषि भाषा देवानां मापा अतव स्वर्गीया, वास्तविकरूपेण फस्याणकरा, दोपराता च, परं टोकिकसंस्कुत मनुग्येः उत्पद्रीफुतम्‌ । भन्न तस्मिन्‌ विविधा दषाः आगताः । खमये समये चिविधजनेः पते सेस्थृतेव्याकरणनियमाः निर्मिताः येन संस्कृतं अस्यन्तं कडिनं दुवोधं च सन्जातम्‌ । कदापि कदुप्पि“ वेकल्पिकनियमानां व्यापकस्पेण प्रयोग अमघत्‌ । यस्मात्‌ कालात्‌ भास्तीयानां दासता मारब्धा, तध्मात्‌ कालात्‌ सर्वत पतनस्य चिदहानै अवलोक्यन्ते । भारदीयाः प्रायः श्रुद्धा" सय्जाताः । श्चुद्रत्यात्‌, भिध्यागर्वत्वात च संस्कृते आपि अत्यन्तं तेः दुर्योधं कठिने च कुतम्‌ । प्रायः गत-द्वेसहसर-व्पेयु अधिकतरं एताददो सा्ित्य निर्मित यस्यं सम्यङ्‌ कषान दुद्फसम्‌ 1 सत्यं कथितं शद्धेय-पं० श्रीप।द्‌ दामोदर साववलेकर मदोदयै यत--

“ पण्डितेरेय सस्कुतमापा कटिनीकृता । तेन स्पा जनानां संस्कत्त-वेपये अरुचि" सथ्जाता । अत पाण्डितैरेव भाषादुद्धयथं प्रायधित्ते कतंबयम्‌” अस्माकं मत तदा मासीत्‌-

(१) वाक्येषु खिता प्थिवक्षायां बिदयते। यतवव सस्कृते सरस्यस्य आनयनाय सन्ये प्रयोग" अकार्यः, येन दाब्दः स्वरूपे तिनु, येन संश्कृतपठन तस्य कान च सरट भवेत्‌ )

(२) दृह ठकासणां आवदयकत। साध्ति यद्तन चनद्य- तनभद्‌ अवलम्न्य । अधिकादधिकं पञ्च ठकायः स्यु यथा खद्‌, त्य्‌, लोट्‌ ठं, चि ( विध्यादौ) र्थाष्‌ ववैमाने खद्‌, म्िष्यकाङ लुट्‌, भूतकष्े लड्‌, आश्षायां कट्‌ तथा विध्यादौ वमेव देतुेतमद्धाये च छिद्‌ । चस्तुत ४ खकः यथा ठ्य्‌