पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(>

(51२1 ४९ , सिद्धान्त फामुदी = ८१८ ) सूष्रस्य वखेन । पक यचने सु चटवचनस्यं पयोग भवात यथा ' प० रामनाथमहाद्याः माचि स. सन्ति ! एवमेव द्विवयनस्याने अपि भवेत्‌ 1

>) चहुवीहिसमासः पयमेव दन्द्रसमासः; अधिकादाधेक द्वितरश्तन्दाना मवेत्‌ ।

( हस्ताक्चर ) सभापति उपाध्याय चिरा सस्छृत-फाटेज खाटघि, यनारस 9 ॐ €

(ऊ ) डाकटरस्याभिमतम्‌ 1

२१ नवम्यरे प्रयागे भाययणों ड० खनीत्िवु मार चटजीं महा दाय उकतवान्‌--

अधुना समस्तदशस्थ ध्यानमासिन्‌ प्रदे समारृष्ट वतते यदस्य देशस्य सणभापाः कां मवेत्‌ ? इति । अस्माक व्यक्तिगते विचार सरटसस्ट तपक्षे वतते । सांस्कृतिक -विचःरदपे सस्कृत स्य राप्रभापात्यन्ुचित्तम्‌ ' इति ।

% ॐ > (क) अस्माक मकम्‌ ।

इद्‌ सम्भव अस्ति यत्त्‌ पाटका, अस्माक मतक्ञातु उत्सुकाः स्यु \ यस्माकं पत्रस्य, यत्‌ प्राय सर्वेषा चिदुपा सेवाया पराहत, अय आद्य आारसीत्‌--

प्राय सव विदास, मार्तीया आपि च मन्यन्ते यत्‌

पकरिमन्फाखे खस्छन एव यस्य विश्वव्य मापणमापा व्यवहार भाषा च आसीस्‌। प्चत्यचिद्टास अपि मन्यन्ते यत्‌ कद्‌चित्‌ सस्कंत अर्थाद्‌ वेदेकमापा सवेप्रथम प्विश्वमापा सासीत्‌ यतो ह तेषा विचार “ म्येद ` मनवपस्तकारये प।चीनतम किलित