पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(<)

तेषां ञ्चटिति ज्ञानं भविप्यति । इत्थं संस्कृतं सत्वरं व्यवहारभापा म्िप्यति सर्वेषाम्‌ । ये च उदंशव्दा आंग्टभापाशन्दरा अस्माकं भाषासु मि!रता व्यवदहियन्ते तेपा स्थां तादराः संस्कृत- राब्दा अन्विष्य प्रयोक्तव्याः । अनेनैव प्रकारेण सखंस्कतव्यवहारो मचि- प्यति आस्मिन्‌ विषये स्वसम्मति द्‌ास्यान्ति भवन्तः । ` भावत्को माघवाचायेः ; > € भ

(उ) महाचिदुपः पं० सभापति उपाध्यायस्य त्रिरा खस्छृत- कालिजाध्यक्षस्य खारघट् कारस्य मदोदयस्य मतं यत्‌ १८७४६ तारिकायां कलन ऊन गरे, माननीयस्य श्री सस्पूर्णानन्द हिक्लामन्नि यु० प्रा० महोदयस्य स्थने सम्प्राप्तम्‌, ( तद्‌ा भारतीय विद्याप्रचारसामितेः एकं वि्ोपाधवेशनं आसीत्‌ । ) उपाध्याय- महोदयाः अस्माकं कायकारिणिसीमतेः सदस्याः सन्ति।

(९) उपाध्याय -महोदयस्य विचरे चशक्येषु संहिता विव- . क्षायां वियते, अतप्व तस्य प्रयोगः इच्छाधीनः चैकटिपकः। संस्कृत -सारस्याय तस्य प्रयोगः सर्वै नियमरूपेण न कार्यः

(२) १० छकरिपु त्रिरुकासाणां ध्रयोगः पयतः चतेमान~मूत- भावेप्यत्कखे अर्थात्‌ कर्‌ छर्‌ लडः खकासाणाम्‌, । आज्ञा विध्यादौ खोर्‌ लकारस्य प्रयोगः स्यात्‌। अनेन सिद्धयति यत्‌ उपाध्याय-

दोदयस्य विचारे चतुरकाराणां आवदयकता विद्यते रोकिक - सस्त)

(३) उपध्यायमदहोद्‌यस्य -विचरे द्विवचनस्य आवदयकता नास्ति यथया ^वे दोनों जते" ‹ तौ गच्छतः" इसके स्थानम

त॒ गच्छन्ति › इसका पोग करे । ‹ साचयोः पुस्तकम्‌” के स्याः नभ ^ तव मम च पुस्तकम्‌ ' इसका धभयोग करं ! अनेन संन्तायां ॥ऋयायां च दिवचनस्य.मावदयकता न तीयते ‹ अस्मदो ढयोच्धः