पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७)

( द) सथतन्न स्वतन्त्र भ्र प० माघचाचार्यश्यं पत्रम्‌, मोलेभ्वर २ मादंवाडा, जरमनास्तखवर चिष्डिद्न, ५ चे माला वभ्वहं न०२ सेधायाम्‌ ता २५--२-४८ श्रीमन्तो माननीया,

भारतीय विद्याप्रचारसमितिप्रधानमन्जिण आदयामकुमारखिदमहोदया प्रेमपुरस्सरं निवेदनमिदम्‌ । भवता २०९४ असंयुक्त फपापन्न प्रत्तम्‌ । प्तदथ धन्ययादा वितम्यन्ते। भचद्धि -- "*साहिता-विवक्षायाम्‌ " 'खोके विसगा- दशन चा" इतति दवौ विपयावाधेकत्य परर छितितम्‌ । सवय सर्वच चाकष्ये च संहिता धिरक्चाधीना विद्त्ते। अनन कस्यापि कदापि चिप्रतिपत्ति । परल्च सा याचत्सारल्य प्रसाद्‌- गुणञ्च न हीयेत प्रयोज्या, दुररोधा सरटतारा्हता तु सहिता कदापे न कार्यां ! या च सहता सामान्येरापि सस्कतक्षेधुष्यत सा कदापि न परित्याज्या ये जना यादवी ्नातुमरनिति शाक्युघ न्ति च तेषु तादश सस्कृतमापा भयोज्या। सर्कुतरेखन समप जय व्रपया प्यानं दय यत्सचत छख जानन्तु। या क्रयायचसस्छृतखब्डा यथाऽपश्चण्ा सन्ता 1द्‌"द्‌(र्प्ता गताः । ये च उान्द्‌/ मशधनाऽपि सस्कृतश्द्‌। पब देन्द्स्या यद्यन्त तपु अथचुता द्युद्धा खस्कृहरूपिण्य क्रियास्त पव च सस्कृत क्लष्द्‌। प्रयोस्या । यथा-- जाता दै--याति ॥ चरता हे-चखक्ति । ता दे--जायाति । | पव दियः- पतर दत्तम्‌ । {हर दह--ष्द्टत । घरक! गय--ग्रह गता 1 सपा स्पश हिन्दाभापाया इद््यत दयते त पच सस्फत प्रयाकच्छव्या,