पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(द)

(त ~ लकास्पका भवात ।

(२) समासविषये पद्‌ च्छद पूचकटे खनेन न काठिन्यं भविप्यति। यथा- “ पर्वत-शिखर-स्थित-कुखुम-सखञ्चयः ° इति तु स्पष्टतरं भवति ङेखनम्‌ । अतः सवै्न समासे पद्च्छेदपूवेकं खेखनं कायम्‌! दिचिपदृयुक्ताः समासाः भवेयुः, तद धिकपद्युताः निपेद्ध- व्याः सारव्येच्छुभिः।

(र) पञ्च छङकाराणामेव प्रयोगः काय्यं इते त॒ यद्धवाद्धरुक्तं

सत्खाधु सेते । एवमेव कार्यम्‌ । एतदर्थं संस्छतपाच्यपुरतकानि निम्मातव्यानि ।

(४) द्विवचन्नं यत्र कुजचित्‌ आवदियकं दति प्रतीयते । द्विवच- नस्य अत्यन्तं वाहिष्कारः सवथा ससुच्ाटनं वा अद्राक्यप्रायं इति मन्ये 1*रामरूप्णौ आगच्छतः इत्यव "रामकृप्णा आगच्छम्ती' ति भ्रयोगः खतरां दुवो धकर: ! अतः द्विवचने पेच्छिकं वैकास्पिकं वा भवतु पभ्रथमारम्भसमये । भापासारल्यराय भापावेद्धि्टययिनारो माऽभूत्‌ ।

(५) दिद्वाताः चिद्याताः वा धातवः आवद्यकाः सान्ति, तेषां प्रथम नियः कार्यैः । तषां पञ्चरूकासयाणां रूपाणां रूपावलिः स॒द्रापायेतच्या 1 तथैव धातोः सकाशात्‌ शब्दानां निर्माणं कथं भवतीति अस्पेरेव नियमैः दद्वायेतव्यम्‌ । तन िश्वतसंख्याक- घातुभिरेव सर्वा संस्कृतवाणी खविज्ञातुं शक्या, इति सिद्धान्ती कतव्य सर्वैरस्माभिः

ग > भ