पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५)

कामये यदस्मिन्‌ पत्रे भरद्धि लिषितं तस्सर्धं समीचीनम्‌ । सन्धिस्तु केव विवक्चायामेव विध्यते, न स सर्धज् मावूयकः सन्धिम्तु हिन्दीभाषायां आड्ग्टमापायामपि भचत्येव, यथा- सदायारसे मनम पुनीतभाव होते हैँ ( छेखने ), सदाचासें मन्म॑ पुनीत्माब्दयेते है" ( उच्चारण ) । अय ठेखते सन्धिनं ट दयते पर उच्चारणकाटे रूपष्ट शरूयते । तथेवाड्गछमापायां, चथा-- {४ 18 70 11716 0णौड४९88 त धौ वणस

दटीज्‌ नार्‌ दीं एूलिदनेसोप्दी मेन्‌ ( पवशुद्चारणक लि सन्धिः खस्पषटं श्रयते । ) आड्ग्लास्तु भाषाव्यवदारकाटे सन्धीन्‌ करवंन्ति । देने तु न ! तथेव गौर्वाणदाण्य(मपि भवतु ।

भाषाया उदेशोऽपि खलवोध एव भवितु योग्य न दुर्योधत्वम्‌ । दुरधस्वे इष्टे सति मूकत्वमेव यर भवेत्‌ 1

सस्टतभापा हिन्दीभाषायाः मरादीभाष्धपयाश्च सर्टतस चतत । यथ। दिन्या चिङ्गघुवर्तित्व वर्तते न तथा सुरभावायाम्‌ । यथा--

खी जाती दे अच क्रियारूपो भवा पत जता ह

खयन गच्छति अव्र लिङ्गभेदं सत्यपि

पुत्रो गच्छति क्रियारूपभेदों न भवाति ।

पण्डिततरेव सेस्कृतभापा कडिनी कृता । तन सर्वेषां जनाना सरुफत।वै पये नरु सञ्जाता । अत पण्डिते भापषाद्युद्धथथ ग्रयिश्चतच्त कत्त-पम्र्‌ । सहिताय वचिवक्ं-सम्मवप्वे स्वदत स्ान्च रच्छिकमे भपन्नि, ख नवे कारिन्य उत्पादशयप्याति। यथा सद्‌ा सन्धिणाहिस्यमव न अन्रुसतव्य तथय सन्धियागोऽप सयद्‌। नाञसन्धेय, चियक्षःपश्चत्वात्‌ । चिचक्षापक्षी नियम. सदेव