पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८)

गम्भीरङेखेषु कवितासु च हारदैव्यक्तीकरणाय तद्ावदयकता- महमनुभवामि । अजान्थेरापे विदद्धिः स्वविचारो ग्यक्तीकरणीयो यत्संस्कृतभापा कीदृशी स्यात्‌ । रू < < 9 (अ) संर्रृतप्राणः पं० कारछी्रसादश्ाखरी, सम्पादकः, ° सरस्छतम्‌ " इति समाचारपत्रस्य पकं पत्रम्‌ ।

ता० ११-१२-४६. संस्कृत -कार्यारयः, अयोध्या

श्री च० इयामकुमारसिहमरोदयाः

५,...........---सरख-संर्‌ तस्याह मवदयं पक्षपात भाषणे, सेस्छृतसमाचार्पत्रादिषु विनोद पुस्तकेखु च, परे अ्न्थानां भाषा यादि चाखनियमावेरुद्धा भविप्यति, तदहि तस्या अनादरः सम्भव पव । तत्तच्छास्राणां संकेताः पृथक पृथक्‌ भवन्त्यत एच नेयायि- कानांया भाषा न स वेदान्तिनां मीमांसकानाञ् ।

भापणसमये सन्धौ नियमरादहित्यं स्वत प्व जायते, पर न तव्टेखन वस्तु । अस्माकं खमस्तमार्तस्य महाविदुपां पत्रम्‌ । तत्र नियमरहित प्रकाडशनमसम्भवम्‌ 1 "“ वाक्ये तु सा विवक्षामपे- छते "` इत्येव मन्य \

( इ ) खुग्रा्िद्धयेदज्ञस्य, चिविधम्रन्थपचसम्पादकस्य, मदा. भारताद्नेकग्रन्थादवादकस्य,पारडीस्थ-खाध्यायमण्डलाध्यक्षस्य श्री पं० श्रीपाद द्मोदर सातचलेकरस्य पत्र खाध्यायमण्डलम्‌ {[ वेदिकतच्वसानश्रचार्कसेयः ] पारडीनगरम्‌ ( जि. खुरन )

ता० २०1८) १९८६ श्रीमन्त आचार्याः दयामकरमारक्िदाः सादरं परणिपत्य निवे- व्रत ॥ दर यत्‌ अवतां पचं याग्यसमय पयं भ्राप्तम्‌ । यथिगततश्चा 1 अहमपि संस्छतभावायां सास्टयं