पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८५) लकारेषु अद्यतन - अनद्यतन कृत्रिमभेदं अवलम्ब्य लकाराणां विभागः । संस्कृतराजभवनम् । , सर्वैः विचारशीलपुरुषैः मन्यते अद्य यत् संस्कृतं जीर्णे कठिन सञ्जातम् । तस्मिन् पुन प्राणप्रतिष्ठा आवश्यकी संज्ञाता अस्ति । संस्कृतस्य आधारः तु दृढतमः परं यत्र तत्र भवनस्य भागाः कालाघातेन दामताघातेन, समूर्खताघातेन भग्नाः नशः या. जाताः सन्ति तेषां दृढीकरणं नवनिर्माण वा आवश्यकम् ।' सस्कृतस्य आधारः तु वेदवाणी । यावत् अय लोकः स्थास्यति, यावत् इदं ब्रह्माण्डं स्थास्यति तावत् अय आधारः अपि स्था- स्यति । वेदनाश वेदभाषानाशः भवितुं न अर्हति । द्वयोः रक्षका देवता सर्वोपरि ईश्वरः । अत एव आधारकारणात् संस्कृतं अपि 'अमरम्' । तत् मृतप्रायं भवेत् परं मनु न शक्नोति। संस्कृतं अद्य भारतेवर्षे जीवितभापासु न अस्ति अर्थात् तत् अस्य देशस्य कश्चित् अपि भागे भाषणभाषा न अस्ति, व्यवहारभाषा न अस्ति । संस्कृतस्य एकः वेदभाषाघारः तु दृढतम । अद्य त्रय नवना धाराः दीयन्ते, येन संस्कृतभवनं दृढतमं सर्वकालीनं च मचेष | इमे त्रयः नाघाराः तु अद्य एव घोषणीया व्यवद्दरणीया च । इमे सन्ति - 1 (१)' असंहिता-वाक्ये (२) ' चतुर्लकाराः '। (३) द्विवचननिस्सारणम् . - एतेषां सर्वेषां पूर्णरूपेण व्यायया कृता अस्माभिः । भूयः व्यावयायाः काचित् आवश्यकता न आस्त । अस्माकं तु विश्यामः 1