पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. स्मृतय निर्भ्रान्ताः सन्ति वेदवाक्यवत् । धर्मे अद्य अयं दोष अनेन अस्माकं इयं दुर्दशा । द्वितीय उपदेश अयं यद सर्वे तर्केण विचारणीयम् । यदि तर्केण कश्चित् धर्मः न प्रतीयते, वेदसम्मत. न जायते, तदा स धमः न अस्ति अत एव त्याज्य । अद्य तर्काय तु स्थानं न दीयते । एवमेव व्याकरणे अपि कल्पनीयम् । तर्केण यत् यत् आवश्यकं स्यात् तत् तत् एव रक्षणीयं यत् यत् अनाव- श्यकं स्यात् तत् तत् त्याज्यम् । धमनात भाषोन्नतिः अनेन मार्गेण भवितु अर्हति । ईश्वरेण बुद्धि प्रदत्ता सम्यक् विचाराय मन्यया मनुष्यस्य उद्धेः किं प्रयोजनं का लाभ ? अत एव सर्व सम्यक् विचार्य ग्राह्यं अग्राह्यं वा । प्रातिपदिकरूपेषु ( एक पचने केवलम् ) शब्दप्रयोगेण महान् लाभ भवितुं अर्हति । अन्यासु सर्वासु भागस प्राय सर्वे शब्दा. विसर्गरता. विद्यन्ते विशेषतया नाम-स्थान- संज्ञाः यथा राजवेल्ट, चर्चिल, हिटलर, स्टेलिन, जवाहरलाल पटेल, लण्डन, न्यूयार्क, बार्टिन, पैरिस, बनारस इत्यादीनि नामानि | एतेषां विशेषनाम-स्थान सशाना बहुवचनं अपि भवितु न अर्हति । सस्कृते कृत्रिमोपाय कारणात् (सर्वेषु शब्देषु 'सुप' प्रत्ययः लागष्यति, प्रातिपदिकरूपे पतेषा शब्दानां प्रयोगः न भावे आईति) घय कथयिष्यामः 'रुजवेल्ट, चर्चिल, हिटलरः, स्टेलिन, जवाहरलाल पटेल, लण्डन न्यूयाकः, चर्लिन, पैरिसः, बनारस,' इत्यादीनि नामानि | अन विचारणीयं यत् नाम अस्ति 'यजरेल्ट' पर सस्ते कथ्यते 'रुजवेल्ट, ' अथवा रूजवेल्ट: ( 'ज' वर्ण संस्कृतवर्णमालायां न विद्यते) " . , T एवमेव मन्यस्थलेषु अपि पल्पनीयम्। 'जवाहरलाल 'इति नाम अस्ति, संस्कृतशा अपि 'जवाहरलाल' इति पदन्ति परं