पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८१) विसर्ग न अस्ति । द्वयोः शब्दयो अर्थेषु भिन्नता विद्यते । अत एव एतेषु समानशब्देषु एकस्मिन् शब्दे विसर्गः तिष्त् अर्थभिन्नतायाः शब्दभिन्नतायाः च प्रदर्शनाय । 'स्मः ' शब्द उत्तमपुरुषस्य बहु- वचनं अस्ति यथा 'वयं स्म ' घर ' स्म 'शब्दः भूतकालस्य अव बोधनाय प्रयुङ्क्ते यथा ' स गच्छतिस्म' । अत्र द्वयोः समान- शब्दयोः एकस्मिन् शब्दे विसर्ग. अवश्यमेव तिष्ठतु ।' एवमेव समानसंज्ञासु अपि भवतु यथा - एकवचनम् बहुवचनम् अत्र अवश्यमेव 'रमा' शब्दस्य बहुवचने विसर्गः विष्ठतु येन शब्दभिन्नता अर्थभिन्नता च सुस्पष्टा स्यात् । अस्माकं निवे दनस्य अय आशयः यत् न्यूनातिन्यूनं विसर्गस्य प्रयोगः स्यात् । कृत्रिम प्रयोगः अयम् । अनेन कः लाभः भविष्यति ? अनेन अयं लाभः भविष्यति यत् सस्कृतात् कृत्रिमता दूरीभूय तस्मिन् स्वाभाविकता आगमिष्यति । यथा अन्यास भाषासु प्राति- पदिकरूपत्वेन शब्दानां प्रयोगः भवति, तथा एच अत्र अपि भविष्यति । संस्कृतस्य लिपि अर्थात् वर्णमाला, सस्कृतस्य व्या करणं, ( किञ्चित् भाग विहाय) संस्कृतस्य विविधसाहित्य, सर्वोपरि संस्कृतस्य अध्यात्मशानं स्वत प्रमाण-वेदसम्मत, आई- तीयं एव । अत एव सस्कृतं एवं विश्वभाषा भवितुं अहंति, भवि प्यति च अस्माकं अन्तिमा भविष्यवाणी । यदि संस्कृतस्य कृत्रिमता दूरीकृता स्यात् या केवलं पूर्वोक संशोधन भवितु अर्हति तदा संस्कृतं अवश्यमेव विश्वभाषा भविष्याते । अस्मिन् सन्देह स्थल न अस्ति । ईश्वरेच्छा इयम् परं मनुष्यैः स्वपाण्डित्यप्रदर्शनाय -