पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८०) सूचना- परं अस्माकं मतानुसारं विशेषनाम-स्थानवाचक- संज्ञानां बहुवचनानि भवितुंन अर्हन्ति, अतः 'राम' शब्दस्य कवलं इमानि रूपाणि एकचचने भविष्यन्ति - एकवचनम् राम रामम् रामेण रामाय रामात् रामस्य रामे विसर्गस्य अदर्शनं क्रियासु अपि भवतु यथा संशासु । द्विवचनं तु क्रियासु अपि निस्सारणीयम् । तदा उदाहरणार्थं ' लट् लकारे इमानि रूपाणि भविष्यन्ति - , एकवचनम् भवति भवसि भवामि बहुवचनम् भवन्ति भवथ भवाम ( भवामः स्थाने) (अ) व्याख्या - 'भवामः' रूपे 'विसर्गादर्शनम्' सूत्रवलेन विसर्गस्य अदर्शनं मन्येत । अस्माकं मतानुसार केवलं चतु- लेकाराः पर्याप्ताः सन्ति । १० लकाराणां आवश्यघता न अस्ति । अत एव ऌट्, लङ्, लिङ्, लकारेषु अपि विसर्गस्य लोपः मन्येत । (आ) व्याख्या - परं समानशब्देषु विसर्गस्य लोपः न स्यात् । यथा ' स्सः ' शब्दः विद्यते, ' स्म' शब्दः विद्यते । अत्र द्वौ शब्दौ समानौ विद्येते । एकस्मिन् शब्दे विसर्गः विद्यते, द्वितीये शब्दे