पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७९) 'न विभकौ तुस्माः '१३१४ व्याख्या — विभक्तिस्थाः तवर्गसमा न इत । अनेन 'राम + अस् ' इदं रूपं अभवत् । - 'प्रथमयोः पूर्वसवर्ण. ६।१।१०२ ' व्यारया - अकः प्रथमाद्वितीययो अचिपूर्वसवर्णदीर्घ एका देश स्यात् । - अनेन 'रामा+ स, इदं रूपं अभवत् । तदा 'ससजुपोरु' ८०२१६६ व्यास्या- पदान्तस्य सस्य सजुप च रुः स्यात् । तदा खरवसानयोर्विसर्जनीयः ' ८/३/१५ - व्याख्या - खरि अवसाने च पदान्तस्य रस्य विसर्ग । अनेन ' रामा ' इद रूपं अभवत् । तदा- ' विसर्गादर्शनम्' एकस्य नवीनसूत्रस्य वलेन विसर्गस्य लोप मन्येत । अनेन 'रामा' इति रूप भविष्यति । अनेन प्रकारेण सर्वास विभक्तिपु कल्पनीयम् । इदं संशोधनं मन्येत चेत् तदा इमानि रूपाणि सप्तकारकेषु भविष्यन्ति । यथा- एकवचनम् राम रामम् रामेण रामाय रामास् रामस्य रामे बहुवचनम् रामा रामान् रामे रामेभ्य रामेभ्य रामाणाम् रामेषु