पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७७) A पकं उदाहरणं अत्र दीयते । 'राम' एकः अर्थवच्छन्दः संस्कृत- व्याकरणानुसारं अयं शब्दः 'प्रातिपदिकं ' इति कथ्यते । इदं प्रातिपदिकं सुवन्तं तिङन्तं च पदसंज्ञं स्यात् । संस्कृतभाषायां प्रातिपदिकारने प्रयुक्तानि भवितुं न अर्हन्ति । प्रातिपदिकेषु 'सुप्' आदि विभक्तयः दीयन्ते, तदा प्रातिपदिकानि पदसंशकानि भूत्वा प्रत्युतानि भवन्ति । संसारस्य अन्यासु भाषणसु इयँ स्थिति न विद्यते। तासु प्रातिपदिकानि अर्थात् अर्थवच्छन्दाः स्वरूपे प्रयुक्ताः भवन्ति । इयं वस्तुतः स्वाभाविकी स्थितिः । अन्यासु भाषासु एक- वचने तु प्रातिपदिकरूपाणि पदानि प्रयुक्तानि भवन्ति, बहुवचने विविधकारकेषु चा विभक्तयः दीयन्ते । अनेन तासु भाषासु सर लता विद्यते । तासु प्रातिपदिकानि एव पदसंशकानि भवन्ति । द्वितीयं प्राय सरलधिभक्कय. अपि तासु दीयन्ते । तासु भापासु प्राय. पृथक् विभक्तपः विद्यन्ते, शब्दाहं भूत्वा न वर्त्तन्ते । तु संस्कृतभाषायां इयं कृत्रिमता यत् प्रथमं तु प्रातिपदिकानि पदानि न भवन्ति । यावत् तेषु प्रातिपदिकेषु विभक्तय. न दीयन्ते तायत् प्रातिपदिकानि पदसंशकानि न जायन्ते । अनेन प्राति- पदिकानां पृषक स्थितिः, पदानां पृथक् स्थितिः संस्कृतनापायां भवति । इद अपि संस्कृतकाठिन्यस्य एक प्रधानकारणम् ।' राम अर्धवच्छन्दः विद्यते, अत एव स एव पदनकः स्यात् । अस्यां दशायां 'सुप्' विभक्तिः अनावश्यकी। इदं सर्येषु शब्देषु कल्पनी- यम् । यदि प्रातिपदिकाने पदाने पदसंघकारने या संस्कृतमाशयां गृहीतानि स्युः तदा वर्णनातलं सारल्यं आगमिष्यति । कर्तृ- फारके तदा 'राम' इति एक्चने भविष्यति । द्विवचनस्य आव श्यकता न अस्ति । अतः 'रामो ' शब्दः निम्सारितः । बहुवचने 'रामा' शत रूपं मविष्यति, परं 'विसगीदर्शनम्' इति स्थ 1 1 १२