पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७५) संज्ञासु । इदं अपि स्पीकृतं अस्माभिः यत् संम्बोधनकारकंस्य आवश्यकता न विद्यते । अतएव तत् निस्सारणीयम् । सम्प्रदान- कारकस्य एवमेव अपादानकारकस्य अवबोधनाय क्रमानुसारं सम्बन्धकारकस्य प्रयोगं कृत्वा ' कृते' तथा 'त' शब्दस्य प्रयोगः क्रियते । अनेन संस्कृत सारल्यं आगच्छति, अत एव अयं प्रयोगः करणीयः । प्राचीनविद्वद्भिः अपि समये समये विचारः कृतः भाषायां सरलतायाः आनयनाय परं प्रायः द्विसहस्रवत् इदं कार्य अवरुद्ध अतिष्ठत् दासताकारणात् अन्य कारणेभ्यः अपि । अद्य स्वकारणात् समयः आगतः अस्ति यत् विद्वांसः विचारवेयुः यत् कानि कानि संशोधनानि आवश्यकानि सन्ति संस्कृतभाषायां येन सा वास्तविक रूपेण 'अमरा 'व्यवहारयोग्या च स्यात् । 6 (४) विसर्गादर्शनम् अस्ति एकः अन्तिमः सुधारः येन संस्कृतं सर्वकालपर्यन्तं स्थातुं शक्नोति । यदि पूर्वोक्तानि संशोधनानि भाषायां कियेटन्, तदा अय सुधार: २५ वर्षानन्तरं सत एव आगमिष्यति करिष्यते च संस्कृत शै: संस्कृतभाषण- भापिभि । तदा संस्कृतभाषायां कृत्रिमतायाः आत्यन्तिकः हासः भविष्यति । तदा संस्कृत एका स्वाभाविकी भाषा व्यवहारिकी भाषा च भविष्यति । तदा अस्माकं मतानुसारं संस्कृत एका सर्वकालीना भाषा भवितुं अर्हति । संस्कृतं राष्ट्रभाग अन्ताराष्ट्रिय भाषाच भविष्यति एवं पूर्ववत् यत् पूर्वोकानि संशोधनानि प्रायः व्याकरण-सम्मतानि व्यवहारसिद्धानि स्वीकृतानि स्युः विद्वद्भिः । अस्माकं निश्चितं मतं अस्ति यत् प्रचलितरूपे ( साम्प्रत संस्कृत केवलं पुस्तकी भाषा, अव्यावहारिकी भाषा अस्ति ) संस्कृतं व्यावहारिकी भाषा अपि भवितुं न अति तदा का कथा तस्य राष्ट्रभाषात्वस्य । इदं कथने दोदूयते अस्माकं J