पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६५) प्रत्ययान्तः शब्दः अव्ययरूपः व्याकरणे ग्राह्यः । केवलं अन्य स्यां क्रियायां परिवर्तनं स्यात् । पूर्वोक्तानि वाक्यानि अनेन प्रकारेण लेखनीयानि- (१) स गच्छत् आसीत् (२) ते गच्छत् आसन् (३) सा गच्छत् आसीव " (एकवचने) (बहुवचने) (एकवचने) ( बहुवचने) , गच्छत् क्रियायाः कार्ये . (४) ताः गच्छत् आसन् (६) वायुयानं गच्छत् आसीत् (एकवचने) (५) चायुयानानि गच्छत् आसन् (बहुवचने) शतृप्रत्ययान्तः शब्दः वस्तुतः करोति तत्तु वस्तुतः क्रिया एव अस्ति, सहायकी क्रिया मन्येत मुख्यक्रिया वा । मुख्या क्रिया मन्येत चेत् तदा आसीत् सहायक- क्रियारूपेण मंस्यते । वस्तुतः 'गच्छत् ' शब्दः ईदृशे प्रयोगे 'विशेषणम्' भधितुं न अर्हति परं 'गच्छत्' शब्दस्य ईदृशः प्रयोगः अपि भवितुं अर्हति यत् तत् ' विशेषणम्' मन्येत । तत्र अपि तत् भव्ययरूपेण तिष्ठेत् । अस्मिन् काचित् अपि हानिः न अस्ति, यथा- (१) भाषणं कुर्वता तेन । (२) भाषणानि कुर्वद्भिः तैः । एतयोः स्थाने ईदशः प्रयोगः शतप्रत्ययान्त. शब्दस्य अव्यय- रूपेण स्यात् । (१) भाषणं कुर्वद तेन । (२) भाषणानि कुचंद तै । तुमुन्-फ्त्व- णमुल् प्रत्ययान्तशब्देषु अन्तरं भवितुं न अति । इमे सबै क्रियारूपाः, क्रियार्थप्रदर्शकाः, वस्तुत सायकमिया मुख्यक्रियाः वा भवन्ति एव । अत एव तुमुलादि-प्रत्ययान्ताः