पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कन्दमूलफलाशिनां अतिष्ठत् तत्त्यागः क्रिम् १ सस्कृतभापासदशी न काचित् पूर्णा भाषा, न कस्यचित् तादृशं पूर्ण साहित्यं, न कस्याश्चित् तादृश प्रभावः, न व्याप कता, अतः संस्कृत भाषया एव भारतस्य राष्ट्रभाषया भवित व्यम् । भारते संस्कृतातिरिक्ता काचित अपि भाषा राष्ट्रभाषा न भवितु अर्हति । संसारस्य सर्वामु भाषासु साधारण: असाधारणः यावान ग्रन्थराशिः भविष्यति तत. अधिकः एव अत्र अस्ति । " ऋषीणां यन्निधेः रक्षणे परमः पुरुषार्थः करणीय वर्तमानं चाकचक्यं अवलोक्य 3 (७) छिज् एक्सेलेन्सी माननीय श्री आसफवली, उत्कल प्रान्तगवर्नराः बदन्ति - संस्कृतभाषा सर्वभाषाणां जनयित्री भाषा | उर्दूभापायां अपि बहवः संस्कृतशब्दा. सन्निविष्टा सन्ति । ज्ञानस्य वृद्धयै तत्पउने सर्वेषां मनोयोग आवश्यकः । मुसल्मानाः अपि संस्कृतं पठेयु, इति । " 1 ● (८) (अ) अफगानिस्तानस्य सुप्रसिद्ध पत्र 'अनीस' सम्पादकः श्री मुहम्मदहाशिममैचन्दवालः मद्रासे १७ तारिखे पत्रकारः पृष्टः यत् अफगानिस्तानस्य मुसलमाना सस्कृतस्य अनिवार्यतायां किञ्चित् विरोधं न अकुर्वन् । ते फारस्परव्योः अध्यापनाय किं चलं न आपु || अनीस ' सम्पादकः उक्तवान् “ अरची सेमि- टिकभापा, वय आर्याः, अत एव संस्कृतभाषायाः अन्तर्गताः अस्माकं भाषा संस्कृतभाषायाः निकटे घर्तते । अस्माकं फारस्या सख्या च कि प्रयोजनम् ? फारसों भरीं च ।' अफगान स्वगृहे अध्येतु शक्नोति, तां पकां भाषां विज्ञाय विविधभागसडशीम् । 37