पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१५७) एतच्छन्दकोषस्य तुलनां संसारे काचित् अपि भाषा न कर्तुं शक्नोति । असंख्यशताब्दीः यावत् या भाषा अस्मद्राष्ट्रस्य भारं उवाह सा परित्यज्यते । स्वतन्त्रभारतस्य राष्ट्रभाषया संस्कृत. भाषया एव भवितव्यम् । अस्मिन् समये राष्ट्रभाषया. प्रश्न. गम्भीरविवादग्रस्तः वर्त्तते याद दशवर्षपर्यन्तं स्कूलकालेजेषु अनिवार्यरूपेण संस्कृतस्य अध्ययनं आरध्धं स्यात् तर्हि स्वत. एव निर्णयः भवेत् यत् भारतस्य राष्ट्र- भाषा का भाषा भवेत् । अस्माकं विश्वासः अस्ति यत् एतत्समया. भ्यन्तरे राष्ट्रभाषात्वप्रश्नः सरल. सम्पत्स्यते । समस्तप्रान्तीयभाषाणां जननी संस्कृतभाषा | प्रगतिषिरोधिनां अज्ञानिनां चिन्हं इति विचारधाराया न महं पक्षपाती। यदि अस्माकं एतज्जातीयसम्पते प्रेमप्रगतेः विरोधि अज्ञान तथा तर्हि अस्यां दशायां सुखं अनु- भवाामे, इति । " (४) माननीयराजर्विश्रीपुरुषोत्तमदास टंडन, अध्यक्ष यु० प्रा० 'धारासभा, महोदयाः वदन्ति - मया संस्कृत सम्यक् न अघीतं अतः लज्जित अस्मि | संस्कृतसाहित्यमहासागरेकृत चञ्चुप्रवेश परंतन संस्कृतभाषण- योग्यता न अस्ति । संस्कृतस्य रामायण महाभारतादिग्रन्थानांतुल- नायां सलारस्य कस्यांचिदपि भाषायां प्रत्था न सन्ति । अयापि गतेपु आप अंग्रेजेषु तेषां मानसपुत्रा अद्य अपि भारते वर्तते इति खेदविषयः। अहं कामये भारते मा एवं राजनीतिः प्रचलिता स्यान या सस्कृतप्रन्थेषु भारतीय पुरातनराजनांतिविशारदे लिखिता, येषां चिरं भारते प्रभावः अतिष्ठत् । मम इय सम्मति यत् संस्कृतश राजनीतिक्षेत्र प्रविशेषु । अह इच्छामि भारतीय राजदूतैः सह सस्कृतविद्वांस आपे गत्या म्वसस्कृति विदेशेषु ·