पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थाने स्थाने कथितं अस्माभि यत् वेद अपौरुषेय, ईश्वरस्य सम्पूर्णनित्यशान यत् प्रत्येकसर्गादौ देवानां द्वारा लोककल्याणाय देववाण्यां वेदवाण्यां वा दीयते । यदा यदा सृष्टिः भवति तदा तदा इद ज्ञान वेदस्वरूपे दीयते । इदं सर्व मनुष्यबुद्धौ अपि आगच्छाते | यदा जीवसृष्टे विशेषतया मान्यसृष्टे शारीरिकमुखाय पृथ्वी- जल-वायु- अग्नि-आकाश-सूर्यचन्द्रादिक दीयते निर्मीयते वा कयाचित् महत्या ईश्वरनामकया शक्त्या तदा किं तथा शक्त्या मानवस्य जीवसृष्टे वा आत्मिकोन्नतये मानसिक विकासाय वा अध्यात्मज्ञान न दास्यते । यदि ईश्वरनाम्नी काचिर्द शक्तिः अस्ति या लोकव्यवस्थया निखिलब्रह्माण्ड निर्माणचातुर्येण वा सहजतया अनुमीयते, यस्याः शक्के अदृष्टद्दस्त चित्र-वैचिय- सूक्ष्मातिसूक्ष्म रचनासु अव लोक्यते यस्याः रहस्य उद्घाटने न आगच्छात, तदा इदं अपि कथ नीय अनेन सर्वेण यत् सा शक्ति. वेदज्ञानविज्ञानदानाय अपि समर्था । आत्म-परमात्म-प्रकृतिज्ञान विज्ञानावेहान जीवन किम् ? ईदृशः ज्ञानविज्ञानविहीन नरःतु पशु भवति, नहि नहि पशुत. निम्न भवति अस्माक मतानुसारम् । कथ्यते साहित्याचार्य- राजर्पिभर्तृहरिमहोदये, - साहित्यसंगीत कलाविहीनः । साक्षात्पशु पुच्छविषाणहीनः || इंदशी काचित् ईश्वरनाम्नी शक्ति स्वनिर्मितवस्तुना दीर्घतरा मन्तव्या । ब्रह्माण्ड अनन्तं, लोकरचना अनन्ता, सूर्यचन्द्रादी लोका अनन्ता । अत एवं तेभ्यः सर्वेभ्यः लोकेभ्य काचित् दोघंतरा अनन्ताशक्ति यतितव्या, यस्सा नाम 'ईश्वर' ।