पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४५) (विशेषपुरुषवाचक संशा) ( विशेषस्थानवाचकसज्ञा ) ( विशेषभापादिचाचक संज्ञा) एकवचनम् रामः रामम् रामेण रामाय रामाद् रामस्य रामे प्रयाग प्रयागम् प्रयागेण प्रयागाय प्रयागात् प्रयागस्य प्रयागे हिन्दी हिन्दीम हिन्धा हिन्धै हिन्या. हिन्धाः हिन्याम् सूचना- विशेषनामयाचकसशानां द्विवचनं बहुवचन भवितु न अति, अत एव पदापि न देयम्। इद अपि विचारणीय यह चय द्विवचनस्य आवश्यकतां न अनुभवाम । अस्मिन् विपये पूर्व मुस्पष्टतया निवेदित यस्माभि । अनेन सस्कृतव्याकरणे १०