पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४३) - "हिन्दी - फारसी - उर्दू-अंगरेजी -- अर्वी भाषाओं" एवमेव आंग्लभाषायां अपि अयं समालः मस्ति- " Hindi, Persian, Urdu, English, Arabic Jangnages " हिन्यां आंग्लभाषायां तथा मौ हो समासौ स्त। अस्य प्रमाण इद अस्ति यत् शब्दानां अन्ते 'भाषाओं' तथा 'Langu- ages' पदानि बहुवचने विद्यन्ते । अत्र विविधपदानां समसन कृतं अस्ति, पर हिन्द्यां एवमेष आंग्लभाषायां तथा अभ्यासु भाषासु समासे पदार्शन पृथक् पृथक् तिष्ठन्ति येन सारम जायते । समामचिन्हानि अपि अन्यासु भागसु प्राध्यन्ते यथा सस्कृतभाषायां समासेषु प्राप्यन्ते। सर्वासु अन्यामु भाषासु शब्दाः प्रातिपदिकरूपेषु तिष्ठन्ति, परं संस्कृते विभक्तयः आवश्यकाः येन शब्दाः पदवाच्या स्यु | समासे विविधशब्दाः प्रातिपदिक- रूपत्वेन तिष्ठन्ति, अनन्तर विभकयः दीयन्ते । दवधि तु कापि हानिः नास्ति । प्रातिपदिकेषु सन्धिकरणे सर्वासु दशासु अर्थात् समासे सन्धि करिष्यते चेत् तदा वणनीतीत काठिन्य आगमिष्यति, उच्चारण अपिन भविष्यति तथा शब्दानां शुद्धरूप अपि कचिएकचित् स्पष्टं न भविष्यति । अवलोफ्यताम् । हिन्दी-फारसी-उर्दू-अंगरेजी-अरबी शब्दानां समासः कदापि पठने आगन्तुं न शक्नोति । कश्चिद अपि पुरुषः तस्य उच्चारणं न कर्तृ शफ्नाति, न ज्ञातु शक्नोति यत् कियतां शब्दानां समासे समसन क्रियते । सस्कृतभाषायां एतेषां शब्दानां समास अयं भविष्यात - पत्र- ,